________________
सुपरस.
उपनिषद्वाक्यमहाकोशः
सुषुप्ति
६८५
सुबरप्रमादित्याय दिवे स्वाहा महाना. ७१ सुषारथिरश्वानिव यन्मनुष्याननीसुवरिति प्रतिष्ठा, द्वे प्रतिष्ठे (मा.पा.) बृह. ५।५।३ यतेऽभीषुभिर्वा जिन इव । सुपरिति यजूर षि, महरिति ब्रह्म तैत्ति. १।५।२ हृत्प्रतिष्ठं यदजिरं भविष्ठं तन्मे सुवरिति व्यान:, मह इत्यनम् तेति. १।५।३ मन:..[१शिवसं.६+२शि.सं.५ +वा.सं. ३४॥६ सुवरित्यसो लोकः, मह इत्यादित्यः तैत्ति. १२५।१
सुषिरं मण्डलं विदुः
म. ना. २७ सुवरित्यादित्या, मह इति चन्द्रमाः तैति. १।५।२
सुषिरो ज्ञानजनकः पञ्चस्रोत:सुवरादित्याय दिवे स्वाहा
महाना. ७२ * समन्वितः
शांडि. ११७३९ सुवरादित्याय च दिवे च महते स्वाहा महाना. ७३
सुषुप्तस्थान एकीभूतः प्रज्ञानघन सुवर्ण कालकूट मिव सभास्थलं
एवानन्दभुक्चेतोमुखः प्राज्ञस्मशानस्थलमिव...कारागृह
स्तृतीयः पादः
गणेशो. ११३ विनिर्मुक्तचोरवस्पुत्राप्तबन्धुभव
सुषुप्तस्थान एकीभूतः प्रज्ञानघन स्थलं विहाय दूरतो वसेत् (यतिः) ना. प. ७१
एवा-(एका.) नन्दमयो यानन्दसुवर्ण कालकूटमिव सभास्थलं
भुक्चेतोमुखः प्राज्ञस्तृतीयः स्मशानस्थलभिव...न देवता
पादः [ माण्डू. ५+ नृ. पू. ४।२ चनम् । प्रपञ्चवृत्ति परित्यज्य जीवन्मुक्तो भवेत् (यतिः) १सं. सो. २१७९
सुषुप्तस्थानश्चतुरात्मा प्राज्ञ ईश्वर
श्वतूरूपो मकार एव नृसिंहो. २६ सुवर्ण कोशर रजसा परीवृतम्
सुषुप्तस्थान एकीभूतः प्रशानधन [चित्यु. १११४+ तै.मा. २१११४ |
एवानन्दमयो ह्यानन्दभुक् सुवर्ण खादित्वाऽपगिरति (दुःस्वप्ने) ३ ऐत. २०४७
चेतोमुखश्चतुरात्मा प्रास सुवर्ण धर्म परिवेदवेनम्
ईश्वरस्तृतीयः पादः
नृसिंहो. ११३ [चित्त्यु. १३१+
तै.मा. ३१११११ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया सुवर्णाजायमानस्य सवर्णत्वं च
मात्रा, मितेरपीते; मिनोति शाश्वतम् । ब्रह्मणो जायमानस्य
ह वा इदं सर्वमपीतिश्च भवति माण्डू. ११ ब्रह्मत्वं च तथा भवेत् यो. शि. ४७ सुषुप्तस्थैर्यमासाद्य तुर्यरूपसुवर्सने सुवसनः परिष्कृते परिष्कृत
मुपाययो । निरानन्दोऽपि एवमेवायमस्मिन्नन्धेऽन्धो भवति छांदो. ८।९।१
सानन्दः सचासच बभूव स: म.पू. २०१८ सुविभातं सद्विभातं पुरतोऽस्मा.
सुषप्तं च तुरीयं च नान्यावस्थासु सर्वस्मात्सुविभातमद्वयम् नृसिंहो. ९९ कुत्रचित्
त्रि.ग्रा. १११० सुशेवमिवमसि प्रपश्यन्निस्था
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि न कश्चोरणमाच वक्षे बा. मं. २ __ संस्थितम्
ना. प. १।१३ सुशोभनमठं नास्युच्चनीचायत
सुषुप्तिकाले सकले विलीने तमसामल्पद्वारं गोमयादिलिप्तं सर्व
वृते । स्वरूपं महदानन्दं भुते रक्षासमन्वितं कृत्वा तत्र वेदान्त.
विश्वविवर्जितः
वराहो. २१६२ श्रवणं कुर्वन्योग समारभेत् शांडि. १।५।१ । सुषुप्तिकाले सकले विलीने तमोसुशोभनं मठं कुर्यात्सूक्ष्मद्वारं
भिभूतः सुखरूपमेति कैवल्यो. १११३ तु निर्वणम्
१ यो. त. ३२ सुषुप्तिमात्राचतुष्टयं मकारांशं मुश्लिष्टं सात्विकं प्रोक्तं सुलीनं
तुरीयमात्राचतुष्टयमर्धमात्रांशम् प.ई. प. १० गुणवर्जितम्
अमन. २।९३ | सुषुप्तिवद्यश्चरति स्वभावपरिसुश्लिष्टं च सुलीनं च विकल्प.
निश्चलः । निर्वाणपदमाश्रित्य विषयापहम् (मनः) समन. २२९४ योगीकैवल्यम श्रुते[त्रि.प्रा.२।१६५+ २ अवधू. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org