Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 332
________________ ६७४ स होवाच उपनिषद्वाक्यमहाकोशः संपूर्ण स होवाच-कुरुक्षेत्र एवोपसमेत्य | स होवाच-ब्रह्मपुत्रस्तपस्तेपे सिद्धये बालिशास्तानुपाध्यै ते व क्षेत्रे महायशाः ग. पू. ११६ इदं प्रवक्ष्यन्तीति छाग. ३१ । स होवाच- भगवंतो यदिदं सप. स होवाच-कैषा त्वं ब्रह्मवाग्यवसि माध्वं यदृचोऽधीध्वै यद्यपि शंसात्मानमिति अव्यक्तो. २ यत्सामानि कस्यायं महिमति छाग. शर स होवाच-गार्गि माऽतिमाक्षी स होवाच भगवान ब्रह्मा मानन्द मा ते मूर्या व्यपतत् बृद. ३६१ ब्रह्मणो विद्वान्सचिदानन्दस होवाच-गार्य उप त्वा यानीति बृह. २।१।१४ स्वरूपो भवति ना.उ.वा. १२१ स होवाच-गाोय एवासावादित्ये स होवाच भगवान ब्रह्मा नारायणपुरुष एतमेवाहं ब्रह्मोपास इति बृ. उ. २०१२ यन्त्रमन्त्रावरणपूजामाचचक्षे ना. पू. ६।१ स होवाच-जनको वैदेहोऽभयं । , स होवाच भगवान् उपासनविधि त्वागच्छताद्याज्ञवल्क्य यो नो व्याचष्टे ना. पू. ४३११ भगवन्नभयं वेश्यसे बृह. ४।२।४ स होवाच यदिदमिच्छाचिदिच्छास होवाच-जपत्रमानुष्टभं मंत्रराज चिदीक्षध्वे किं तद्येन ब्राह्मण इति छाग. ११३ षट्पदं सषडक्षरम् ग. पू. १।१० स होवाच-यदेतदस्मिन्मण्डलेसहोवाच-तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्यमिति ग. पू. १६ ऽचिर्दीप्यते बम्भ्रम्यमाणमित्र, स होवाच-तां हि वै पूर्व नारायणो चाकश्यमानमिव, जाज्वल्ययस्मिल्लोका ओताश्च प्रोताश्च मानमिव, देदीप्यमानमिव, लेलिहानं तदेव मे ब्रह्म पार्षे. ५२ तस्यहृत्पद्माजातोऽब्जयोनि स्वपस्तत्वा तस्मै ह वरं ददौ गोपालो. १११४ स होवाच- याज्ञवल्क्यः प्रिया सहोवाच-स्वामेव जानीयामिति १ऐस. २१३१४. बतारे नः सती बृ. उ. २।४४ स होवाच नारदः...निरः शान्तो स होवाच याज्ञवल्क्यः - सोदान्तः सन्यासी परमहंसा. विमुक्त उपास्यः.. जाबालो. २ श्रमेणास्खलित-स्वस्वरूपध्यानेन सहोवाचाजातशत्रु काश्यं ब्रह्म देहत्यागं करोति स मुक्तो भवति ना.प. १११ ते प्रवाणीति वृह. २०११ स होवाच पितरं, तत कस्मै मां स होवाचाजातशत्रः सहस्रोतस्यां दास्यसीति । द्वितीय तृतीयं तर __ वाचि दद्मो जनको जनक इति होव, मृत्यवे त्वा ददामीति कठो. १२४ वै जना धावन्तीति बृह. २०११ होवाच-प्रजापतिः स यो ह वै | स होवाचेन्द्रो यत्त्वामुद्गीथेनोपावसावित्रस्याष्टाक्षरं पर श्रिया नेष्यन्ते तेनैवते कल्पयिष्यन्तीति शौनको. ४ार भिषिक्तं तत्साम्नोऽहं लेद स होवाचोषस्तवाक्रायणो यथा श्रिया हैवाऽभिषिच्यते नृ. पू. १३ । विद्रूयादसौ गौरसावश्व इत्येवस होवाच प्रतर्दनस्त्वमेव वृणीष्व यं मेवैतव्यपदिष्टं भवति बृह. ३४२ स्वं मनुष्यायहिततमं मन्यस इति को. त. ३१ स होह वैतद्भगवन्मनुष्येषु (मा.पा.) प्रमो. ५।१ स होवाच- बहव इमेऽस्मिन्पुरुपे सोननेदिष्ठं पस्पर्श, स ह्येनं कामा नानात्ययाः ०३ प्रथमो विदाञ्चकार ब्रह्मेति केनो.४३ महोबाच-बालाकिर्य एवैष मादित्ये संपूर्ण कुम्भवदेहं कुम्भयेपुरुषस्तमेवाहमुपास इति कौ. १.४२ नमातरिश्वना त्रि.ब्रा. २१९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384