________________
६७४
स होवाच
उपनिषद्वाक्यमहाकोशः
संपूर्ण
स होवाच-कुरुक्षेत्र एवोपसमेत्य
| स होवाच-ब्रह्मपुत्रस्तपस्तेपे सिद्धये बालिशास्तानुपाध्यै ते व
क्षेत्रे महायशाः
ग. पू. ११६ इदं प्रवक्ष्यन्तीति
छाग. ३१ । स होवाच- भगवंतो यदिदं सप. स होवाच-कैषा त्वं ब्रह्मवाग्यवसि
माध्वं यदृचोऽधीध्वै यद्यपि शंसात्मानमिति
अव्यक्तो. २ यत्सामानि कस्यायं महिमति छाग. शर स होवाच-गार्गि माऽतिमाक्षी
स होवाच भगवान ब्रह्मा मानन्द मा ते मूर्या व्यपतत् बृद. ३६१ ब्रह्मणो विद्वान्सचिदानन्दस होवाच-गार्य उप त्वा यानीति बृह. २।१।१४ स्वरूपो भवति
ना.उ.वा. १२१ स होवाच-गाोय एवासावादित्ये
स होवाच भगवान ब्रह्मा नारायणपुरुष एतमेवाहं ब्रह्मोपास इति बृ. उ. २०१२
यन्त्रमन्त्रावरणपूजामाचचक्षे ना. पू. ६।१ स होवाच-जनको वैदेहोऽभयं ।
, स होवाच भगवान् उपासनविधि त्वागच्छताद्याज्ञवल्क्य यो नो
व्याचष्टे
ना. पू. ४३११ भगवन्नभयं वेश्यसे
बृह. ४।२।४
स होवाच यदिदमिच्छाचिदिच्छास होवाच-जपत्रमानुष्टभं मंत्रराज
चिदीक्षध्वे किं तद्येन ब्राह्मण इति छाग. ११३ षट्पदं सषडक्षरम्
ग. पू. १।१०
स होवाच-यदेतदस्मिन्मण्डलेसहोवाच-तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्यमिति ग. पू. १६
ऽचिर्दीप्यते बम्भ्रम्यमाणमित्र, स होवाच-तां हि वै पूर्व नारायणो
चाकश्यमानमिव, जाज्वल्ययस्मिल्लोका ओताश्च प्रोताश्च
मानमिव, देदीप्यमानमिव,
लेलिहानं तदेव मे ब्रह्म पार्षे. ५२ तस्यहृत्पद्माजातोऽब्जयोनि
स्वपस्तत्वा तस्मै ह वरं ददौ गोपालो. १११४ स होवाच- याज्ञवल्क्यः प्रिया सहोवाच-स्वामेव जानीयामिति १ऐस. २१३१४.
बतारे नः सती
बृ. उ. २।४४ स होवाच नारदः...निरः शान्तो
स होवाच याज्ञवल्क्यः - सोदान्तः सन्यासी परमहंसा.
विमुक्त उपास्यः..
जाबालो. २ श्रमेणास्खलित-स्वस्वरूपध्यानेन
सहोवाचाजातशत्रु काश्यं ब्रह्म देहत्यागं करोति स मुक्तो भवति ना.प. १११
ते प्रवाणीति
वृह. २०११ स होवाच पितरं, तत कस्मै मां
स होवाचाजातशत्रः सहस्रोतस्यां दास्यसीति । द्वितीय तृतीयं तर
__ वाचि दद्मो जनको जनक इति होव, मृत्यवे त्वा ददामीति कठो. १२४ वै जना धावन्तीति
बृह. २०११ होवाच-प्रजापतिः स यो ह वै
| स होवाचेन्द्रो यत्त्वामुद्गीथेनोपावसावित्रस्याष्टाक्षरं पर श्रिया
नेष्यन्ते तेनैवते कल्पयिष्यन्तीति शौनको. ४ार भिषिक्तं तत्साम्नोऽहं लेद
स होवाचोषस्तवाक्रायणो यथा श्रिया हैवाऽभिषिच्यते नृ. पू. १३ । विद्रूयादसौ गौरसावश्व इत्येवस होवाच प्रतर्दनस्त्वमेव वृणीष्व यं
मेवैतव्यपदिष्टं भवति बृह. ३४२ स्वं मनुष्यायहिततमं मन्यस इति को. त. ३१ स होह वैतद्भगवन्मनुष्येषु (मा.पा.) प्रमो. ५।१ स होवाच- बहव इमेऽस्मिन्पुरुपे
सोननेदिष्ठं पस्पर्श, स ह्येनं कामा नानात्ययाः
०३ प्रथमो विदाञ्चकार ब्रह्मेति केनो.४३ महोबाच-बालाकिर्य एवैष मादित्ये
संपूर्ण कुम्भवदेहं कुम्भयेपुरुषस्तमेवाहमुपास इति कौ. १.४२ नमातरिश्वना
त्रि.ब्रा. २१९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org