Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 330
________________ ६७२ स ह व्याधि स ह व्याधिनाऽनशितुं दधे, तमाचार्यजायोवाच ब्रह्मचारिनशान, किं तु नाश्नासीति स ह शान्तहृदय एव विरोचनोSसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्यः... स ह श्वोभूते गा अभिप्रस्थापयाश्चकार, ता यत्राभिसायं बभूवुस्तत्रामिमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादमेः प्रामुखोपविवेश [छांदो. ४/६/१+७/१८/१ उपनिषद्वाक्यमहाकोशः एवागूयत् सह सहस्रं समा ब्रह्मचर्यमध्युवास सहसैवाभ्यहन्यन्त छांदो. ४११०१३ स ह षोडशं वर्षशतमजीवत् प्रह , षोडशं वर्षशतं जीवति यएवंवेद छांदो. ३।१६।७ स ह षोडशं वर्षशतं जीवति (मा.पा.) छां.उ. ३।१६।७ सह सहिान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो 'नु कथ सयुग्वा रैक्व इति छांदो. ४२११५ सह समित्पाणिचित्रं गार्ग्यायणि प्रतिचक्राम उपायानीति कौ. त. १११ सह सम्पादयाश्वकारं प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियाः छांदो. ५.११।३ सह सम्पायास्त्वमाशिषमाशिभूताभूतमाशिषमाशिराशीरा शिरनुभूमिः स्वाहा पारमा ४/५ स ह सर्वत आवसथान्मापयाञ्चक्रे छांदो. ४|१|१ सह सर्वमेवात्मानमुपसंहृत्य शृङ्ग Jain Education International छांदो. ८८४ शौनको. ३१४ अव्यक्तो. २ भ.गी. १।१३ स ह स्मयमान उवाच सम्पश्यध्वा एव मा प्रमदव स ह स्मान्यानन्तेवासिनः समावर्तयंस्त ह स्मैव न समावर्तयति स ह स्माइ पाणिना मा मातृदः स ह स्मैभ्यः कामानागायति सहस्रकमले शक्तिः शिवेन सह मोदते । सेवावस्था परा ज्ञेया.. योगकुं. ११८६ सदर्भ व. सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेपमाददे सहस्रकृत्वः प्रयुक्ताग्निष्टोमाप्तोमादीनां फलमवाप्नोति सहस्रदलसंख्यातं ब्रह्मरन्ध्रे महापथिम् । बाधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकमू सहस्रधा नैकधा चासमत्र । मया तवमितीदमश्रुते तदन्यथा सद्यदि मे सद्विदुः सहस्रपरमा देवी शतमूला शताङ्कुरा । सर्व । हरतु मे पापं दूर्वा दुस्स्वप्ननाशिनी [ वनदुः १५५ सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्तिभूतम् सहस्रबाहो भव विश्वमूर्ते सहस्रमेकं व्ययुतं षट्शतं चैव सर्वदा । उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते सहस्रयुगपर्यन्तं सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येव सूर्यः [+मैत्र. ६८+ सहस्रशीर्ष देवं विश्वाक्षं विश्व छाग. २।४ सहस्रपात् [ऋक्.मं. १०/९०।१+ [+ चित्त्यु. १२/१ सुबालो. ११२ + छांदो० ४।१०।१ । सहस्रसङ्ख्यया जाताः शाखाः बृह. ५/१२/१ साम्न: परन्तप छांदो. १|१|१३ सहस्रं दग्रस्त एतस्यां वाचि जनको अनक इति वा उ अना धावन्तीति मुद्रखो. २२५ सम्प्पो २ For Private & Personal Use Only यो. पू. ६ बा. मं. १९ महाना. ४|१ म. शिरः. ३११४ भ.गी. १९४६ प्र. वि. ७९ भ.गी. ८ १७ शम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् सहस्रशीर्ष देवं सहस्राक्षं विश्व महामा. ९।१ शम्भु (सम्भ) वम् [महो. ११५+ चतुर्वे. २ सहस्रशीर्षा पुरुषः सहस्राक्षः प्रनो. ११८ मस्सु. १ ता. ३।१४ g. सु. १+ मुक्तिको, १/१२ कौ. उ. ४११ www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384