Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 334
________________ ६७६ संवृत्त्या उपनिषद्वाक्यमहाकोशः संसृज्य - 66 संवृत्त्या जायते सर्व शाश्वतं संसारपारं मुनयोऽपि यान्ति हेरम्बो . ७ नास्ति तेन वै अ. शां. ५७ संसारमण्डलं दुःखं पच्यन्ते संवेद्य वर्जितमनुत्तममाद्यमेक ___यत्र जन्तवः इतिहा. १२ संवित्पदं विकलनं कलयन् संसारमेव निस्सारं दृष्ट्रा सारमहात्मन् । हृद्येव तिष्ठ कलना दिदक्षया । सन्यसेद्वन्धनाशाय रहितः क्रियां तु कुर्वन्न परं वैराग्यमाश्रितःभिवसं.१११+ नार. पे. ३११५ कर्तृपदमत्य शमोदितश्री: प. पू. ४।९१ । संसाररात्रिदुस्स्वप्ने शून्ये देहमये संवेद्यसम्परित्यागात्प्राणस्पन्दन. भ्रमे । सर्वमेव पवित्रं तदृष्टं वासने । समूलं नश्यतः क्षिप्रं संस्मृतिविभ्रमम् महो. ६२२ मूलच्छेदादिव दुमः अ. प. ४.५४ संसागडम्बरमिदं कथमभ्यदितं संवेधन हृदाकाशे मनागपि न मुने । कथं व प्रशमं याति लिप्यते । यस्यासावजडा किं यकाय कदा वद महो. २०१५ संवित् जीवन्मुक्तः स कथ्यते स. पू. ४।५९ संसागम्बरमिदं कथमभ्युत्थितं संशयात्मा विनश्यति भ.गी. ४।४० । गुरो । कथं प्रशममायाति संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ते. बि. ६:१०१ यथावत्कथयाशु मे महो. २०३० संशान्तदुःखमजडात्मकमेक. संसागम्युनिधावस्मिन् वासनाम्बुसुप्तमानन्दमन्थरमपेतरजस्तमो परिपते। ये प्रज्ञानावमारूढास्ते यत् । आकाशकोशतनवो. तीः पण्डिताः परे महो. ५।१७६ ऽतनवो महान्तस्तस्मिन्पदे संप्तागर्णवतजातं सेवितं मम गलितचित्तलया भवन्ति भ. पू. ४।२४ ___ मानसे । चन्द्रसूर्यत्विषो दिव्या संशान्तसर्वसङ्कल्प: प्रशान्तसकले ध्वजा मेकाहिरण्मयः गोपालो. २।२६ षणः। निर्विकल्पपदं गत्वा संसारितोऽयपानन्दमयो रस स्वस्थो भव मुनीश्वर महो. ६८२ मात्मानमानन्दमयतया प्रपद्यते सामर. १०२ संशान्तसर्वसङ्कल्पा या शिलावदव संसारे च गुहायाच्ये मायाज्ञानास्थितिः। जाग्रन्निद्राविनिर्मुक्तासा दिसंज्ञके । निहितं ब्रह्म यो स्वरूपस्थितिः परा [महो.५।६+ मैत्रे. २।३० वेद परमे व्योम्नि संज्ञिते ॥ सर शाम्यति ननिधनम् छांदो. २।१२।१ । सोऽअते सकलान्कामान्क्रमेणैव संशितं मे ब्रह्म संशितं वीर्य बलं सहवै. ८ द्विजोत्तमः कठश्रु. १३ संशितं क्षत्रं मे जिष्णु यस्याह संसारेपु नराधमान् भ. गी. १६:१९ __ मस्मि पुरोहितः सहवै. ८ संसिद्धिमपि गच्छेद्विद्यया सह संसार एव दुःखानां सीमान्त ज्ञानवान संहितो. ३८ इति कथ्यते । तन्मध्ये पतिते संसिद्धिं परमां गताः भ. गी. ८.१५ देहे सुखमासाद्यते कथम् संसारदुःखानि न मां स्पृशन्ति वराहो. ३३ संसिद्धि लभते नमः भ.गी. १८१४५ संसारदोषदृष्टथैव विरक्तिर्जायते | संसिद्धोऽयं जीवसङ्घो मायोपाधिसदा । विरक्तस्य तु संसारात् भेदेन नानाशरीरभावमाप्नोति सामर. ५०० सन्यासः स्यान्न संशयः ना. प. ६२६ । संसिद्धौ कुरुनन्दन भ.गी. ६४३ संसारनिवृत्तिमार्गप्रत्तिः कदापि | संसृज्य विश्वा भुवनानि गोपाः श्वेताश्व. श२ न जायते त्रि. म. ना.५।३ । संमृज्य विश्वा भुवनानि गोता बटुको. २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384