________________
६७६
संवृत्त्या
उपनिषद्वाक्यमहाकोशः
संसृज्य
-
66
संवृत्त्या जायते सर्व शाश्वतं
संसारपारं मुनयोऽपि यान्ति हेरम्बो . ७ नास्ति तेन वै
अ. शां. ५७ संसारमण्डलं दुःखं पच्यन्ते संवेद्य वर्जितमनुत्तममाद्यमेक
___यत्र जन्तवः
इतिहा. १२ संवित्पदं विकलनं कलयन्
संसारमेव निस्सारं दृष्ट्रा सारमहात्मन् । हृद्येव तिष्ठ कलना
दिदक्षया । सन्यसेद्वन्धनाशाय रहितः क्रियां तु कुर्वन्न
परं वैराग्यमाश्रितःभिवसं.१११+ नार. पे. ३११५ कर्तृपदमत्य शमोदितश्री: प. पू. ४।९१ । संसाररात्रिदुस्स्वप्ने शून्ये देहमये संवेद्यसम्परित्यागात्प्राणस्पन्दन.
भ्रमे । सर्वमेव पवित्रं तदृष्टं वासने । समूलं नश्यतः क्षिप्रं
संस्मृतिविभ्रमम्
महो. ६२२ मूलच्छेदादिव दुमः
अ. प. ४.५४ संसागडम्बरमिदं कथमभ्यदितं संवेधन हृदाकाशे मनागपि न
मुने । कथं व प्रशमं याति लिप्यते । यस्यासावजडा
किं यकाय कदा वद महो. २०१५ संवित् जीवन्मुक्तः स कथ्यते स. पू. ४।५९ संसागम्बरमिदं कथमभ्युत्थितं संशयात्मा विनश्यति
भ.गी. ४।४० । गुरो । कथं प्रशममायाति संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ते. बि. ६:१०१ यथावत्कथयाशु मे
महो. २०३० संशान्तदुःखमजडात्मकमेक.
संसागम्युनिधावस्मिन् वासनाम्बुसुप्तमानन्दमन्थरमपेतरजस्तमो
परिपते। ये प्रज्ञानावमारूढास्ते यत् । आकाशकोशतनवो.
तीः पण्डिताः परे महो. ५।१७६ ऽतनवो महान्तस्तस्मिन्पदे
संप्तागर्णवतजातं सेवितं मम गलितचित्तलया भवन्ति भ. पू. ४।२४
___ मानसे । चन्द्रसूर्यत्विषो दिव्या संशान्तसर्वसङ्कल्प: प्रशान्तसकले
ध्वजा मेकाहिरण्मयः
गोपालो. २।२६ षणः। निर्विकल्पपदं गत्वा
संसारितोऽयपानन्दमयो रस स्वस्थो भव मुनीश्वर महो. ६८२
मात्मानमानन्दमयतया प्रपद्यते सामर. १०२ संशान्तसर्वसङ्कल्पा या शिलावदव
संसारे च गुहायाच्ये मायाज्ञानास्थितिः। जाग्रन्निद्राविनिर्मुक्तासा
दिसंज्ञके । निहितं ब्रह्म यो स्वरूपस्थितिः परा [महो.५।६+ मैत्रे. २।३०
वेद परमे व्योम्नि संज्ञिते ॥ सर शाम्यति ननिधनम् छांदो. २।१२।१ ।
सोऽअते सकलान्कामान्क्रमेणैव संशितं मे ब्रह्म संशितं वीर्य बलं सहवै. ८
द्विजोत्तमः
कठश्रु. १३ संशितं क्षत्रं मे जिष्णु यस्याह
संसारेपु नराधमान्
भ. गी. १६:१९ __ मस्मि पुरोहितः
सहवै. ८
संसिद्धिमपि गच्छेद्विद्यया सह संसार एव दुःखानां सीमान्त
ज्ञानवान
संहितो. ३८ इति कथ्यते । तन्मध्ये पतिते
संसिद्धिं परमां गताः
भ. गी. ८.१५ देहे सुखमासाद्यते कथम् संसारदुःखानि न मां स्पृशन्ति वराहो. ३३
संसिद्धि लभते नमः
भ.गी. १८१४५ संसारदोषदृष्टथैव विरक्तिर्जायते
| संसिद्धोऽयं जीवसङ्घो मायोपाधिसदा । विरक्तस्य तु संसारात्
भेदेन नानाशरीरभावमाप्नोति सामर. ५०० सन्यासः स्यान्न संशयः ना. प. ६२६ । संसिद्धौ कुरुनन्दन
भ.गी. ६४३ संसारनिवृत्तिमार्गप्रत्तिः कदापि
| संसृज्य विश्वा भुवनानि गोपाः
श्वेताश्व. श२ न जायते
त्रि. म. ना.५।३ । संमृज्य विश्वा भुवनानि गोता बटुको. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org