________________
संमृति
उपनिषद्वाक्यमहाकोशः
साग्निका
६७७
(मय) संमृतिबन्धमोक्षयो.
साक्षाच्छक्तिर्भगवतः स्मरणमात्रविद्याविद्य चक्षुषी उपसंहत्य महावा.१
रूपाविर्भावप्रादुर्भावात्मिका सीतो. २५ संस्कारसहितं धार्चम् (भस्म) बृ. जा. ३११ साक्षात् कथयतः स्वयम्
भ.गी. १८७५ संसृष्टं धनमुभयं समाकृतमस्मभ्यं
साक्षादपरोक्षाद्रह्म
बृह. २०४२,२ दत्तां वरुणश्च मन्युः
वनदु. ११३ साक्षाद्विधिमुखो ह्येष समाधिः [ऋ. म. १०८४७+ अथर्व. ४।३१७ पारमार्थिकः
मुक्तिको. २१५६ संस्तभ्य सिंह स्वसुतान्गुणार्थान
साक्षानारायणो देवः परं ब्रह्मासंयोज्य शृङ्गक्रषभस्य हत्वा।
भिधीयते
ना. पू. ता.५७ वश्यां स्फुरन्तीमसती निपीड्य
(महो) साक्षानारायणोऽयं सम्भक्ष्य सिंहेन स एष वीरः नृसिंहो. ४३ परं ब्रह्म
सामर. ५४ संस्तभ्यात्मानमात्मना
भ. गी. ३।४३ साभाद्रा गोपालपुरी भवति गोपालो. २१५ संस्थितानि पूर्वाणि दारूपात्राण्यग्नो
साक्षाद्ब्रह्मस्वरूपो जगमायः राधोप.४१ जुहुयात् (यतेः)
कठरु.२ साक्षाद्ब्रह्मैव, नान्योऽस्तीत्येवं संहारप्रणवः सृष्टिप्रणवश्चान्त
ब्रह्मविदां स्थितिः
वराहो. २०२१ बेहिश्चोभयात्मकत्वाभिविधो
। साक्षादयात्तु मङ्गलम्
शिवो. ७१८० ब्रह्मप्रणवः
ना. प. ८३१ साक्षिण्येषा केवला निर्गुणा च गुटका. ६९ संहाररूपा रुद्राणी भवति
ना. पू. ता. २।१
साक्षिभूते समे स्वच्छे निर्विकल्पे संहारो निर्गुणप्रणवः
तुरीयो. १
चिदात्मनि । निरिच्छं प्रतिसं हास्मै पद्यते यं कामं कामयते,
बिम्बन्ति जगन्ति मुकुरे यथा महो. ५५५ य एवं वेद
बृह. ६।१।४,४ । साक्षी चेता केवलो निर्गुणश्च श्वेता. ६।११ सा कलहंसी सृष्टयादौ ब्रह्मणः
[+राधोप. ४।३+ब्रह्मो. १६+ गोपालो. ३२१९ पुत्री सरस्वती सामर. ९२ साक्षी सम्पूर्णकेवलः
महो. २१७३ सा कारणं कारणकारणाधिपा
साक्षी स्वप्रकाशः
नृसिंहो. ९६ __नास्याश्चकश्चिजनिसान चाधिपः गुह्यका. ६८ साक्ष्यनपेक्षोऽहं निजमहिम्नि साकारमनित्यं नित्यं निराकारं त्रि. म. ना.२।१ संस्थोऽहमचलोऽहम्
मा.प्र. ४ साकारस्तु द्विविधः सोपाधिको
साक्ष्यविशेषोऽनन्योऽसुखदुःखोनिरुपाधिकश्च
त्रि. म. ना.२। १ ऽद्वयः परमात्मा
नृसिंहो. ९७ साकार सावयवो निरवयवं
. साक्ष्यहं किश्चिदप्यत्र न कुर्वे निराकारम्
त्रि. म म. ना.२।१ नापि कारये
१ अवधू. २५ सा कालपुत्रपदवी सा महावीचि
साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं बागुरा । सासिपत्रवनश्रेणी या
न संशयः
सर्वसारो. ८ देहेऽहमिति स्थितिः ना. प. ३१५० सा गतिलोक एव सः
मैत्रा. ६।२४ साकं स एको भूतश्चरति प्रजानां
सा गौरभवहषभ इतरस्तां समेवातस्मादुच्यत एकः बटुको. २० भवत्
बृह. ११४४ सा काष्ठा सा परा गतिः
कठो. ३११ साग्निका अग्निव्रतधारकाः सामुण्डलिनीकण्ठोयभागे
कर्मजडास्तै: सह कदाचिससप्ता योगिनां मुक्तये भवति शाण्डि.१७३७ शर्मालापनं न कुर्यात्
सामर. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org