Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सावित्री
उपनिषवाक्यमहाकोशः
सा होवाच
(अ)सावित्री गायच्या यजुषा
| सा साम्नः प्रथमः पादो भवति नृ.पू. २।१ प्रोका तया सर्वमिदं व्याप्तं नृ. पू. ४।३ | सा साम्नो द्वितीयः पादो भवति नृ. पू. २१ सावित्री प्रवेशपूर्वकमप्सु...वेदमातरं
स. सृष्टिर्द्विमेड़ा भवति; एका क्रमाद्धाहृतिषु त्रिषु प्रविलाप्य
संसिद्धा, अन्या साधनसिद्धा सामर. ६ ...ब्रह्माहमस्मीति तत्त्वमस्यादि
साऽस्य तमात्मानमत्र गतं भावयति २ ऐत. ४२ ताक्यार्थस्वरूपानुसन्धान
साहकारेण वा पुनः -
भ.गी.१८२४ कुर्वनुदीची दिशं गच्छेत्
साऽहं ब्रह्म न संसारी न मत्तोऽन्यः सावित्री प्रणवं यजुर्लक्ष्मी
कदाचन । यथा फेनतरङ्गादि स्त्रीशुदाय नेच्छन्ति ___ नृ. पू. १३ समुद्रादुत्थितं पुनः
जा. द. १०६ सावित्री लक्ष्मी यजुः प्रणवं यदि
सा हि वाचामगम्यत्वादसत्तामिव जानीयात् खी शूद्रः स मृतो.
शाश्वतीम् । नैरात्मसिद्धात्मऽधो गच्छति
नृ. पू. ११३ दशामुपयातैव शिष्यते १सं.सो. २०२८ सावित्र्यात्मा पाशुपतं परं
सा हि सर्वगता संवित् प्राणस्पदेन प्रझावधूतकम्
मुक्तिको. ११३७ ___ चाल्यते । चित्तैकाम्याधतो सावित्र्या: सरस्वत्यभवत्
गायत्रीर. १ ज्ञानमुक्तं समुपजायते मुक्तिको. २१४९ सा वेत्ति वेद्य न च तस्यास्तु वेत्ता
सा हि सर्वगता संवित् प्राणतामाहुरभ्यां महती महीयसीम् गुह्यका. ५१ स्पदेन बोध्यते। संवित्संरोधनं मा वै देवी वाग्यया यद्यदेव वदति
श्रेयः प्राणादिस्पन्दनं वरम् अ. पू. ४।४३ तत्तद्भवति
बृह. ११५:१८ सा हेयमीक्षाञ्चक्रे कथं नु माssrमान सा शक्तियन चालिसा स्यात्स तु
एव अनयित्वा सम्भवति
बृह. ११४४ मुक्तो भवति [शाण्डिल्यो. १७३७
सा हैषा गयांस्तत्रे, प्राणा वै सा शिखा नीरैः सर्वत्रावस्थितैः
गयास्तत्प्राणांस्तत्रे
बृह. ५।१४।४ कार्य निवर्तयेत्
कठश्रु. ९
सा हैषा गायंस्तते प्राणा वै गाया(पथ) सा शुष्यति द्वितीयां
स्तान्प्राणांस्तते उद्यदायस्तते जहाति, अथ सा शुष्यति
तस्माद्गायत्री नाम
गायत्र्यु. ३ तृतीयां जहाति, अथ सा
सा होवाच गान्धर्वी कथं वाशुष्यति सर्व जहाति,सर्वः शुष्यति छांदो. ६१११२
ऽस्मासु जातो गोपालः कथं वा सा षोडशी सषोडशीक
ज्ञातोऽसौ त्वया मुने कृष्णः गोपालो. ११३ पामध्यं बिभर्ति
त्रि.म. ना. १० सा होवाच नमस्तेऽस्तु याज्ञ. सा सत्यता सा शिवता साऽवस्था
वल्क्य यो म एतं व्यवोचो. पारमात्मिकी सर्वज्ञता
ऽपरस्मै धारयस्वेति
बृह. ३३८५ सा सम्तृप्तिन तु यत्र मनः क्षतम् १सं. सो. २।४६ सा होवाच-बिभेमि वा एतसा (सीता) सर्ववेदमयी
देतेभ्यो यथैतत्परावृतन्निति शौनको. ११३ __ सर्वदेवमयी
सा होवाच मैत्रेयी-यन्नु म इयं सा (वाक् )संवत्सरं प्रोष्य पर्येत्यो
भगो सर्वा पृथिवी वित्तेन पूर्णा वाच कथमशकतमज्जीवितुमिति छांदो. ५।११८
स्यात्कथं तेनामृता स्यामिति बृह. २।४ा२ सा साम्नचतुर्थपादो भवति
सा होवाच- यदूर्ध्व याज्ञवल्क्य... (सकारात्मिका पृथिवी)
यद्भूतं च भवञ्च भविष्यश्चत्यामा साम्नस्तृतीयः पादो भवति
चक्षते कस्मिस्तदोतं च प्रोतं चेति वृह. ३३८६
सीतो. ६
पू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384