Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 328
________________ ६७० स सर्व स सर्वभयनिर्मुक्तः साक्षाच्छित्रमयो भवेत सर्वलोकस्य शुभाशुभस्य तं वै ज्ञात्वा मृत्युमत्येति जन्तुः स सर्वविद्भजति मां स सर्ववेत्ता सुवनस्य गोप्ता ताभिः प्रजानां निहिता जनानाम् । प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिश्छन्दमयो विगर्भः स सर्ववेदव्रतचर्यासु चरितो भवति स सर्वशः सर्वे भवति ( मा. पा. ) स सर्वसम्पत्तिभूतं प्रथमं ... महाविद्येश्वरीविद्यां.. त्रिपुरेश्वरी५.. स सर्व वानिकेतः स्थिरमतिरेवं स लोकानामोति सर्वा५ क्ष कामान्यस्तमात्मान मनुविध विजानाति [ ८|१२|६+पैङ्गलो. ४/२४+ स संसारं वरति सोऽमृतत्वं च गच्छति, महतीं श्रियमश्रुते स संस्तुतो देवतदेवसूनुः सुतं भृगोर्वाक्यमुवाच तुष्टः । मवेहि मां भार्गव वक्रतुण्डमनाथनार्थं त्रिगुणात्मकं शिवम् स साक्षी भवति, स एव भवति, स सर्वो भवति सागरां सपर्वतां सप्तद्वीपां वसुन्धरां उपनिषद्वाक्यमहाकोशः वज्रपं. ६ त्रि. वा. २.१२ भिक्षुः सौवर्णादीनां नैव परिग्रहेत् प. हं. ९ स सर्व लोकाजित्वा ब्रह्म परं प्राप्नोति स सर्वान्वेदानधीतो भवति स सर्वा वाचो विजृम्भयति स सर्वा हेरम्बो. ८ ४. गी. १५/१९ Jain Education International एका. ९ पैङ्गलो. ४३२४ प्रश्नो० ४।१० व्यक्ती. ५ का. रुद्रो. ५ त्रि. वा. १।१५ छांदो.८/७/१३ महो. ६६८ नृ. पू. ३१२ ग. पू. सा. १1९ गणेशो. ५/८ वत्साम्नः प्रथमं पादं जानीयात् नृ. पू. १/२ सागरां सप्तद्वीपां सर्वां वसुन्धरां वत्साम्नः प्रथमं पादं जानीयात् रायस्पोषस्य दातेति ग. पू. १।१२ स साम भवति, ऋग्वै गायत्री, यजुरुष्णक्, मनुष्टुप् खाम ग. पू. १।११ स स्वर्लो स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः सा साम्नस्तृतीयो पादो भवति स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा तृतीयः पादो भवति स सिद्धिसाधनैयस्तानि साधयति क्रमात् स सारः सर्वसाराणां तस्मात्सारो न विद्यते स सार्वभौमवव्यवहाराच्छ्रान्तोऽन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य विष्ठति सूर्यः स चन्द्रः सुरास्ते ते असुरा: (परमात्मैव ) सूर्यः स वायुः सोऽग्निः स ब्रह्म सूर्यो भगवान्सहस्रांशुः तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुवर्णयन्ति स सोमलोके विभूतिमनुभूय पुनरावर्तते स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति सत्रिय ससृजे, ता सृष्ट्वाऽघउपास्ते स खियं ससृजे वां सृष्ट्राऽय उपास्ते... (मा. पा.) सस्यमिव मर्त्यः पच्यते सस्यमिवाआयते पुनः स स्वराद्भवति, तस्य सर्वेषु लोकेषु कामचारी भवति स स्वग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोका चरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपाधिभिर्वितत्येष्ट्वा च शक्तितो यः स स्वर्लोकं स महर्लोकं स जनोलोकं, स तपोलोकं, स सत्य For Private & Personal Use Only नृ. पू. २/१ नृसिंहो. २ अ. पू. ४/५ प. पू. ४७० वैङ्गको २२७ निरा. १० गणेशो. २/१ सूर्यता. ११२ प्रभो. ५/४ बृह. ३/९/२१ बृह. ६/४/२ गृह. ६/४/२ कठो. ११६ छांदो. ७/२५/२ फठ रु. ५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384