________________
६७०
स सर्व
स सर्वभयनिर्मुक्तः साक्षाच्छित्रमयो
भवेत
सर्वलोकस्य शुभाशुभस्य तं वै ज्ञात्वा मृत्युमत्येति जन्तुः स सर्वविद्भजति मां
स सर्ववेत्ता सुवनस्य गोप्ता ताभिः प्रजानां निहिता जनानाम् । प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिश्छन्दमयो विगर्भः स सर्ववेदव्रतचर्यासु चरितो भवति स सर्वशः सर्वे भवति ( मा. पा. )
स सर्वसम्पत्तिभूतं प्रथमं ... महाविद्येश्वरीविद्यां.. त्रिपुरेश्वरी५.. स सर्व वानिकेतः स्थिरमतिरेवं स
लोकानामोति सर्वा५ क्ष
कामान्यस्तमात्मान
मनुविध विजानाति [ ८|१२|६+पैङ्गलो. ४/२४+ स संसारं वरति सोऽमृतत्वं च गच्छति, महतीं श्रियमश्रुते स संस्तुतो देवतदेवसूनुः सुतं भृगोर्वाक्यमुवाच तुष्टः । मवेहि मां भार्गव वक्रतुण्डमनाथनार्थं त्रिगुणात्मकं शिवम्
स साक्षी भवति, स एव भवति, स सर्वो भवति सागरां सपर्वतां सप्तद्वीपां वसुन्धरां
उपनिषद्वाक्यमहाकोशः
वज्रपं. ६
त्रि. वा. २.१२
भिक्षुः सौवर्णादीनां नैव परिग्रहेत् प. हं. ९
स सर्व लोकाजित्वा ब्रह्म परं प्राप्नोति
स सर्वान्वेदानधीतो भवति
स सर्वा वाचो विजृम्भयति स सर्वा
हेरम्बो. ८
४. गी. १५/१९
Jain Education International
एका. ९
पैङ्गलो. ४३२४
प्रश्नो० ४।१०
व्यक्ती. ५ का. रुद्रो. ५
त्रि. वा. १।१५
छांदो.८/७/१३ महो. ६६८
नृ. पू. ३१२
ग. पू. सा. १1९
गणेशो. ५/८
वत्साम्नः प्रथमं पादं जानीयात् नृ. पू. १/२ सागरां सप्तद्वीपां सर्वां
वसुन्धरां वत्साम्नः प्रथमं पादं
जानीयात् रायस्पोषस्य दातेति ग. पू. १।१२ स साम भवति, ऋग्वै गायत्री,
यजुरुष्णक्, मनुष्टुप् खाम
ग. पू. १।११
स स्वर्लो
स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः सा साम्नस्तृतीयो पादो भवति स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा तृतीयः पादो भवति
स सिद्धिसाधनैयस्तानि साधयति क्रमात्
स सारः सर्वसाराणां तस्मात्सारो न विद्यते
स सार्वभौमवव्यवहाराच्छ्रान्तोऽन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य विष्ठति
सूर्यः स चन्द्रः सुरास्ते ते असुरा: (परमात्मैव ) सूर्यः स वायुः सोऽग्निः स ब्रह्म सूर्यो भगवान्सहस्रांशुः तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुवर्णयन्ति
स सोमलोके विभूतिमनुभूय पुनरावर्तते
स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति सत्रिय ससृजे, ता सृष्ट्वाऽघउपास्ते
स खियं ससृजे वां सृष्ट्राऽय उपास्ते... (मा. पा.) सस्यमिव मर्त्यः पच्यते सस्यमिवाआयते पुनः
स स्वराद्भवति, तस्य सर्वेषु लोकेषु कामचारी भवति
स स्वग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोका चरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपाधिभिर्वितत्येष्ट्वा च शक्तितो यः
स स्वर्लोकं स महर्लोकं स जनोलोकं, स तपोलोकं, स सत्य
For Private & Personal Use Only
नृ. पू. २/१
नृसिंहो. २
अ. पू. ४/५
प. पू. ४७०
वैङ्गको २२७
निरा. १० गणेशो. २/१
सूर्यता. ११२
प्रभो. ५/४
बृह. ३/९/२१
बृह. ६/४/२
गृह. ६/४/२
कठो. ११६
छांदो. ७/२५/२
फठ रु. ५
www.jainelibrary.org