________________
सम्ये द
सन्ये दले तिष्ठति पद्मयोनिः स्वरान्वितो दक्षिणपत्रगो हरिः । श्रिया समेतः शिवयाऽनुषको
मध्ये दलेऽहं निवसामि नित्यम् ५ बिल्वो ३ सव्योरुदक्षिणे गुल्फे दक्षिणं
दक्षिणेतरे । निदिध्यादृजुकायस्तु
1
चक्रासनमिदं मतम् स शब्दस्तुमुलोऽभवत् सशरीरं समारोप्य तन्मयत्वं तथोमिति । त्रिशरीरं वमात्मानं परं ब्रह्म विनिश्चिनु स शान्तिमधिगच्छति स शान्तिमाप्नोति न कामकामी सशिखं वपनं कृत्वा बहिस्सूत्रं त्यजेदुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेतू [ +ना. प. ३२७८+ सशिखान् केशान् निकृत्य
विसृज्य यज्ञोपवीती निष्क्रम्य पुत्रं दृष्ट्वा त्वं ब्रह्मा एवं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् सशिखान् केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात् शिखान्केशान्विसृज्य यज्ञोपवीतं छित्वा पुत्रं दृष्ट्वा स्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत्
स शिवः सचिदानन्दः सोऽन्वेष्टव्यो मुमुक्षुभिः
स शिवः स शिवः स शिवो गणेशः
स शीतोष्ण-सुखदुःख - मानावमानवर्जितः
स शुकः स्वकया बुद्धधा न वाक्यं बहु मन्यते
स शुद्धः स शुद्धः स शुद्धो गणेश: शुष्यति स उद्धर्तते तस्मादनृतं न वदेत् स शौद्रं वर्णमसृजत
Jain Education International
उपनिषद्वाक्य महाकोशः
वराहो. ५/१७ भ.गी. १।१३
ना. प. ८१८ भ. गी. २७१
भ.गी. २७०
ब्रह्मो. ६
परब्र. ७
कठश्रु. ४
कठरु. ३
१ सं. सो. ११२
पं. म. ३५ गणेशो. २/४
प. ई. प. ११
महो. २१७ गणेशो. २।४
१ ऐव. ३/६/५ बृह. ११४/१३
स सर्वशः
स पकारं वाणी अषकारा इति, स षकारमेव ब्रूयात्
३ ऐत. २/६/२
स षट्पदो भवति, साम एव षट्पदः ग. पू. १1११ स षडूर्मिवर्जितः । षड्भावविकारशून्यः प. हं. प. ११ स षोडशिना यजते, स वाजपेयेन
यजते, सोऽतिरात्रेण यजते, सोप्तोर्यामेण यजते, सोऽश्वमेधेन यजते, स सर्वैः क्रतुभिर्यजते स सकलभोगान् भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति सच्चिदानन्दाद्वय चिह्ननः सम्पूर्णानन्दैक बोधो वाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति सह परमहंसपरिव्राट् स सततं सकलरुद्रमन्त्रजापी
भवति, स सकलभोगान्भुङ्क्ते, देहं त्यक्त्वा शिवसायुज्यमेति, न स पुनरावर्त
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति, स न दह्यतेऽथ मुच्यते स सन्यासी च योगी च
स सन्यासी शिव एव सर्वदेवमयो भवति
स समानः सत्रुभौ लोकावनुसंश्वरति
स समुद्र एव भवति ( मा. पा.) स सैमृद्धकायः सन् सृष्टिकर्म न जज्ञिवान्
६६९
स सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्यैषाऽऽहुतिर्दिव्याऽमृतत्वाय कल्पतामिति
For Private & Personal Use Only
नृ. पू. ५/१४
का. रुद्रो. ५
छांदो. ६।१६।२ भ.गी. ६।१
वारोप. ४
बृह. ४१३१७
छां. उ. ६।१०।१
मुगलो. २४
स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति
वासुदे. १७
स सर्वकर्मकृत् स ब्राह्मणः
प. हं. प. १९
स सर्वकारणमूलं विराट्स्वरूपो भवति त्रि. म. ना. २२६ प्रश्नो. ४।११
स सर्वज्ञः सर्वमेवाविवेश
प. हं. प. ११
का. रुद्रो. ५
२ सध्यासो १
www.jainelibrary.org