________________
૯૬૮
सविता
सविता श्रियः प्रसविता श्रियमेवा
प्नोति । अथो प्रज्ञातयैव प्रतिपदा छन्दा ५ सि प्रतिपद्यते सवितुरिति सविता, सावित्रमादित्यो वै
तमाहुरम्यं पुरुषं महान्तम् [ +ना. प. ९।१४+ स वेदैतत्परमं ब्रह्म धाम यत्र विश्व निहितं भाति शुभ्रम् । उपासते पुरुषं ये कामास्ते शुक्रमेतदतिवर्तन्ति धीराः
(अथ ) संवेश्यायायै हृदयमभिमृशेत्
सवितुर्वा योग्यों जीवात्मपरमात्मसमुद्भवस्तं प्रकाशशक्तिरूपं जीवाक्षरं स्पष्ट मापद्यते .. स वित्तेनैवा च पूर्यतेऽप च क्षीयते सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् स विशृङ्ग एवाभवत् स विश्वकृद्विश्वविदात्मयोनिर्झः कालकालो गुणी सर्वविद्यः । प्रधान क्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः
[ भवसं. २१४६ स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकाः स उ लोक एव विश्वरूप त्रिगुणविवर्मा प्राणाधिपः सञ्चरति स्वकर्मभिः श्वेताश्व. ५/७
बृह. ४|४|१३
सविषयं मनो बन्धाय, निर्विषयं मुक्तये भवति
मं. बा. ५/१
स विष्णुः सशिवः सब्रह्मासेन्द्रः सेन्दुः
स सूर्यः स वायुः सोऽग्मिः स ब्रह्म ग. शो. २/१
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
स वृक्ष कालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम् । धर्मावहं पापनुदं भगेशं ज्ञात्वाSSत्मस्थममृतं विश्वधाम सवै खलु प्रस्तोता साम प्रस्तौति सवै गणेशः सर्वात्मा विज्ञेयः
Jain Education International
उपनिषद्वाक्यमहाकोशः
सहवे. १५
गायत्रीर. २
त्रि. ता. १।१४
बृह. ११५/१५ श्वेताश्व. २/७ शौनको. २/३
श्वेता. ६।१६
श्वेता. ३।१९ भवसं. २४५
मुण्ड. ३/२/१
कौ. त. २१०
सध्ये द
सवै गौतम तीर्थेनेच्छसी ३ इत्युपैम्यहम् (मा. पा. ) वै त्रिविधः सात्त्विको राजसस्तामसश्चेति । सात्त्विकी ज्ञानशक्तिः, राजसी क्रियाशक्तिः, तामसी द्रव्यशक्तिः सवै दैव: प्राणो यः सध्वरंश्चासवरंश्च न व्यथते न रिष्यति सवै नैव रेमे तस्मादेकाकी न रमते म्र वै ब्रह्म परमात्मेत्युच्यते सवै बलं बलिनामप्रगण्यः पुण्यः शरण्यः सकलस्य जन्तोः । तमेकदन्तं गजवक्त्रमीशं विज्ञाय दुःखान्तमुपैति सद्यः
श्वेता. ६।६ बृद. १/३/२८ गणेशो. ४।१०
स
ब्रह्मण मानन्दः स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत सवै वेदा स्याद्याज्ञवल्क्य वेद वा [ बृह. ३।९।१०, ११,
स वैष्णवं धाम भित्वा परं ब्रह्म प्राप्नोति सव्यदक्षिणनाडीस्थो मध्ये चरति
मारुतः । तिष्ठतः खेचरी मुद्रा तस्मिन्स्थाने न संशयः सव्यहस्त आज्यस्थाली ( शारीरयज्ञस्य ) सव्याहृतिं प्रणवां गायत्री शिरसा सह । त्रिः पठेदायतप्राण: प्राणायामः स उच्यते सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोर्मुखं (गोमुखं) यथा [ त्रि. ब्रा. २/३६+ सव्ये दक्षिणगुल्कं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते
For Private & Personal Use Only
बृह. ६/२/७
गणेशो. ४ | ३
बृह. ११५/२० बृद. १४/३ हंसो ४
हेरम्बो. ११ गान्धर्वो ६
बृद्द. १।३।१२
१२-१७
त्रि. ता. १/१५
शाण्डि. ११७/४०
प्रा. हो. ४/२
म. ना. ११
सुदर्श. ११
शाण्डि. ११३१२
जा. द. ३१४
www.jainelibrary.org