________________
स वा एष
उपनिषवाक्यमहाकोशः
सविता व
सवा एष निरिन्द्रियो विसुकृतो.
| स वाजपेयेनसोऽतिरात्रेणसोप्तोर्याऽस्माल्लोकात्पैति
बृह. ६।४।१२ मेण स सर्वैः क्रतुभिर्यजते ग. शो. ५।३ स वा एष पञ्चधाऽऽत्मानं प्रवि.
स वायुना ज्योतिषा भाति च भज्य निहितो गुहायां मनो
तपति च, भाति च तपति मया प्राणशरीरो बहुरूपः सत्य
च कीर्त्या यशसा ब्रह्मवर्चसेन छांदो. ३११८१४ सङ्कल्प मात्मेति
मैत्रा. २।९ स वायुपूतो भवति, स मादित्यपूतो स वा एष पुरुषविध एव
तैत्ति. २।२
भवति । मरोगी भवति । स वा एष पुरुषः पञ्चधा पश्चात्मा महाना. १७११४ ।।
श्रीमांश्च भवति
मुद्गलो. ५१ स वा एष पुरुषोऽनरसमयः तेत्ति. २।१११ स वायुप्रतिष्ठा, आकाशात्मा स वा एष भूतानीन्द्रियाणि
स्वरेति स तद्भवति
कौ. स. २।१४ विराज देवताः कोशांश्च मृष्ट्वा
स वायुमिवात्मानं कृत्वाऽभ्यन्तरं प्रविश्यामूढो मूढ इव
प्राविशत्
मैत्रा. २६ व्यवहरमास्ते
नृसिंहो. ९५ स वायुः स आकाशस्तदेतदोजश्च स वा एष महानज मात्माऽजरो.
महश्चेत्युपासीत
छांदो. ३।१२५ अमरोऽमृतोऽभयो ब्रह्माभयं वे
स वासुदेवो न यतोऽन्यदस्ति गो. पू. ४३ प्रक्षाभयरहि वै ब्रह्म भवति बृह. ४।४।२५ | स वां मधु प्रवोचहप्तायन्त्वाष्ट्र स वा एष महानज मात्माऽभादो
यहस्रावपि फक्ष्यं वामिति बृह. २।५।१७ वसुदामो विन्दते वसु बृह. ४।४।२४ सक्किल्पो निर्विकल्पः समाधिस वा एष महाना भात्मा योऽयं
विविधो हृदि (कुर्यात् ) सरस्व. ४९ विज्ञानमयः प्राणेषु य एषो
सविकारमुदाहृतम्
भ.गी. १३१७ ऽन्ताईदय माकाशस्तस्मिन्छेते बृह. ४।४।२२ सविकारस्तथा जीवो निर्विकारस वा एष यज्ञः प्रादक्षिणोऽनन्त.
स्तधा शिवः । कोशास्तस्य दक्षिण: समृद्धतरः
विकारास्ते ह्यवस्थासु प्रवर्तकाः त्रि. ना. २०१३ स वा एष यज्ञः सद्यः प्रतायते
स विजायमानः स जनिष्यमाणः सद्यः सन्तिष्ठते
सहवे. १७ प्रत्यङ्गख स्तिष्ठति विश्वतोमुखः महाना. २।१ स वा एष वाचः परमो विकार,
| [+तै.मा.१०।१।३+ सूर्यता. १३ यदेतन्महदुक्थम्
१ ऐत. ३६३ स विज्ञानो भवति स विज्ञातमेवा. स वा एष शुद्धः स्थिरोऽवलश्चा
न्ववक्रामति तं विद्याकर्मणी पोऽव्ययो निःस्पृहः प्रेक्षकव.
समन्वारभेते पूर्वप्रज्ञा च बृह. ४।४।२ दवस्थितः
मैत्रा. २०११
| सविता पश्चात्तात्सविता पुरस्तात्स. स वा एष सूक्ष्मोऽप्रायोऽदृश्य:
वितोत्तरात्तात्सविताऽधरात्तात् । पुरुषसंज्ञो बुद्धिपूर्वमिदैवावर्तते मैत्रा. २५
सविता नः सुवतु सर्वताति सविता स वा एषा देवता दूर्नाम दूर
नोरासतां दीर्घमायुः [सूर्यो.८+ ऋ.मं.१०॥३६।१४ स्या मृत्युर्दूर रह वा भस्मा.
सविता प्रसविता दीप्तो दीपयन् न्मृत्युर्भवति बृह. १।३९ दीप्यमान:
नृ. पू. २१७ सवा एषोऽभिभूतः प्राकृतैर्गुणैः मैत्रा. ३१२ सविता प्राणिनः सूते प्रसूते शक्तिम् त्रि. ता. ११६ सवा एषोऽस्मदृदन्तरे तिष्ठन
सविता वै देवस्ततो योऽस्य भर्गाकवार्थोऽमन्यत
मैत्रा. २१९ रुपस्तं चिन्तयामि
मैत्रा. ६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org