________________
सोपसं.
उपनिषद्वाक्यमहाकोशः
सवा एष
सर्वोपसंहारेण संहारप्रणवः तुरीयो. १ स वा अयं पुरुषो आयमानः सर्वोपाधिविनिर्मुक्तं स्वात्मानं
शरीरमभिसम्पद्यमानः भावयेत्सुधीः कठरु. ४४ पाप्मभिः संसृज्यते
बृह. ४।२८ सर्वोपाधिविनिर्मुक्तं परं तत्वं
स वा ऋषे तृतीयं शंस
१ऐत. २०३३ तदुच्यते अमन. १११ स वा ऋषे द्वितीयं शस
१ ऐत. २२२ सर्वो योगाग्निना देहो ह्यजडः
स वा एवं प्रवरणीय आत्मका. __ शोकवर्जितः
यो. शि. १२२६ मेनेत्याहुब्रह्मवादिनः मैत्रा. ६७ सो वै रुद्रस्तस्मै रुद्राय नमो अस्तु महाना.१०।११ स वा एष मारमा परः
नृसिंहो. ९१ सर्वोऽसि सर्वहीनोऽसि शान्ता
स वा एष मात्मा हदि
छांदो. ८३३३ __ शान्तविवर्जितः
ते. बि. ५।६८
स वा एष आत्मेत्यदो वशं नीत सर्वो. ह्येष रुद्रस्तस्मै रुद्राय नमोस्तु शिव. सं. ३१
___ एव सितासितैः कर्मफलाभि[+महाना. १०।११ सर्वोषधस्य मन्थं दधिमधुनो
भूयमान इव प्रतिशरीरेषु चरति मैत्रा. २०१० रुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहे.
स वा एष एकविधाभूतोऽष्टधैका. त्यनावाज्यस्य हुत्वा मन्थे
दशधा द्वादशधाऽपरिमितधा सम्पातमवनयेत्
छांदो. पा२।४
वोबूत उबूतत्वाबूतेषु परति सलिल एको द्रष्टाऽद्वैतो भवति बृह. ४।३।३२ प्रतिष्ठा सर्वभूतानामधिपतिर्वसलिल एवेदं सलिलं वनं भूयस्तेनैव
भूवेत्यसावात्मान्तर्बहिश्चान्तर्बहिश्च मैत्रा. ४५ मार्गेण जाग्राय धावति सुबालो. ४।४ । स वा एष एतस्मिन्बुद्धान्ते रवा सलिलऋण इवाम्बुधौ महात्मा
चरित्वा दृष्दैव पुण्यं च पापं च विगलितवासनमेकतां जगाम महो. २१७७ पुनः प्रतिन्याय प्रतियोन्या सलिलमिति लोहित्य कारणं सत्त्वम् भावनो. ७ द्रवति स्वप्नान्तायव
वृह. ४२१७ सलिलास्फेनमभवत्
गायत्रीर. १ सवा एष एतस्मिन्सम्प्रमाई रवा.. बृह. ४॥३॥१५ सलिलेधारयेचित्तनाम्भसापरिभूयते यो.शि. ५।५० सवा एष एतस्मिन्स्वप्नान्ते रत्वा सलिले सैन्धवं यद्वत्साम्यं भवति
चरित्वा दृष्टैव पुण्यं पापं.. बृह. ४।२३४ योगतः । तथाऽऽत्ममनसोरक्य
स वा एष एतस्मिन्स्वप्ने रत्वा... ह. ४।३.१६ समाधि-(रिति कथ्यते)
स वा एष एतेन देवेन चक्षुषा रभिधीयते [ सौभाग्य. १८+ वराहो. २।७५ . मनसैतान्कामान्पश्यत्रमते छांदो. ८।१२।५ स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः
बृह. ५/१०1१ . स वा एष एवं पश्यन्नवं मन्वान सवनात्सविता
मंत्रा. ६७
___ एवं विजाननतिवादी भवति छांदो. ७।१५४ सवस्तु सोपलम्भं च द्वयं लौकिक.
स वा एष एवं पश्यन्ने मन्वान मिष्यते। अवस्तु सोपलम्भं च. अ. शां. ८७ एवं विज्ञानमात्मरतिरात्मक्रीड सवा अयमात्माऽनन्तोऽजरो.
आत्ममिथुन आत्मानन्दः स पारो न वारे बाझो नांतरः भाषे. ९२ स्वराट् भवति
छांदो. २५/२ सवा अयमात्मा ब्रह्म
बृह. ४।४।५ । सवा एष ओमित्येतदात्मा. स स वा अयमात्मा सर्वेषां भूता
वेधात्मानं व्यकुरुत मैत्रा. ६३ नामधिपतिः
बृह. २१५/१५ । सवा एष दिव्यः शाकरः शिशस वा अयं पुरुषः सर्वासु पूर्षु
मारस्तर हय एवं वेदाप पुरिशयः वृह. २।५।१८ . पुनर्मृत्युं जयति
सहवै. २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org