________________
३४६
स्र यथा तत्र... ऽघरावादो प्रामायीत - ( मा. पा . )
स यथा तत्र नादा ह्येतैतदात्म्यमि सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो
स यथा तत्र प्राङ्कोवाऽधराजा प्रत्यङ्का प्रध्मायीताभिनद्धाक्ष मानीतोऽभिनद्धाक्षो विसृष्टः स यथातुरा भिषग्रहणकाले बाला अपथ्याहितगुडादिना जनन्या वविता इति नानादेवता गुरुकर्मतीर्थनिष्ठाश्च ते भवन्ति
स यथा दुन्दुभेर्द्दन्यमानस्य न बाह्याञ्छन्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्वाघातस्य वा शब्दो गृहीतः [बृह. स यथा प्रचोदयित्रापोज्झितो नेत्ररुरुवतैवं हैष प्राज्ञेनात्मनापोज्झितो न ते स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिन्छरीरे प्राणो
स यथा
युक्तः a यथा महाराजो जानपदान् गृहीत्वा स्वे जानपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वेशरीरे यथाकामं परिवर्तते
स यथा मृत्पिण्डे घटाना तन्तौ पटानां तथैवेति भवति
स यथार्द्रेन्धाग्रभ्या हितात् ( मा. पा. ) स यथाssधारभ्याहि (तात् ) तस्य पृथग्धूमा... विनिश्वरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहास: [ बृद्द. २|४|१०+
Jain Education International
उपनिषद्वाक्यमहाकोशः स यथैक.
स यथा वीणा वाद्यमानायै न
छां. उ. ६ १४ १
छांदो. ६।१६।३
छांदो. ६।१४।१
स्वसंवे. ३
२|४|७+४|५१८
छाग. ६३
छांदो. ८/१२/३
बृह. २|१|१८
स्वसंवे. १
घृह. २।४।१०
४/५/११
बाह्याञ्छब्दाच्छक्नुयाग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः [बृह. २1४1९+ ४/५/१० स यथा शकुनिः सूत्रेण प्रबद्धो दिशंदिशं पतित्वाऽन्यत्रायतनमध्वा बन्धनमेवोपश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते स यथा शकुनिः बन्धनमेवोपाश्रयते ( मा. पा. ) स यथा शङ्खस्य ध्मायमानस्य न बाह्याच्छब्दाच्छकुयाद्हणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः स यथाश्मानमुत्वा लोप्टो विध्वंसतैवं ( मा. पा. ) स यथा सर्वासामपार समुद्र एकायनमेव सर्वेषा स्पर्शानां त्वकायनं [ यह. २|४|११ + ४/५/१२ स यथा सुय: पडीशशङ्कनसङ्खिदेदेवमिरान्प्राणान्समखिदत् स यथा सैन्धवखित्य उदके प्रास्त उदकमेवानुविलीयेत, न हास्य प्रहणायेव स्यात्
स यथा सैन्धवधनोऽनन्तरोबाह्यः कृत्स्नो रसघन एवं वा भरेऽहमात्मा
स यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते, एवं ह वै तत्स पर आत्मनि सम्प्रतिष्ठते स यथेमा नयः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे समुद्र इत्येवं प्रोच्यते
पात्रो वैकेन वक्रेण वर्तमानों रिष्यत्येवमस्य यज्ञो रिष्यति
For Private & Personal Use Only
छांदो. ६८२
छांदो. छाटार
[बृह. २२४/८+४|५ १९
बृ. उ. १।३।७
छांदो. ५/१/१२
बृह. २/४/१२
बृह. ४/५/१३
प्रश्नो. ४/७
प्रो. ६।५
छांदो. ४/१६/३
www.jainelibrary.org