________________
सय पवा.
उपनिषद्वाक्यमहाकोशः
स थधा
६४५
स य एवायं देहिक आत्मा
३ऐत. २।३१ स यत्र मनराक य: वा स य एषोऽणिमा छांदो. ६८७+ १/४+१०१३ वाक्तन्मनस्ते २ योनिरहेकं स य एषोऽन्तर्हृदय आकाश: तैत्ति. १।६।१ । मिथुनम्
सावित्र्यु. स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टु
। स यत्र वरुणस्तदापो यत्र वा __दक्षिणाग्निः [ नृ. पू. २१+ नृसिंहो. ३१२ आपस्तदरुणस्ते द्वे योनि
- स्तदेकं मिथुनम् स यजुषां मण्डलं, स यजुषां लोक: महाना. १०१
साविश्यु. २
। स यत्र वायुस्तदाकाशो यत्र वा स यज्जुहोति यद्यजते तेन
आकाशस्तद्वायुस्ते द्वे योनिदेवानां लोकः
बृह. ११४१६ स्तदेकं मिथुनम्
सावित्र्यु. ३ स यज्ञा, स मे ददातु प्रजा
स यत्र स्तनयित्नुस्तद्विद्युत् , यत्र पशून् पुष्टिं यशः
चित्त्यु. ७१
वा विद्युत्तत्र स्तनयित्नुस्ते द्वे स यत्करणीयं मन्येत तत्कुर्वीत ३ ऐत. २।४।४
योनिस्तदेकं मिथुनम्
सावित्र्यु. ५ स यत्कुमारं जन्मनोऽग्रेऽधि.
स यत्राग्निस्तत्पृथिवी, यत्र वै पृथिवी भावयत्यात्मानमेव तद्भावयति २ ऐत. ४३ तत्राग्निस्ते द्वे योनिस्तदेकमिथुनम् सावित्र्यु. ? स यत्तत्र किश्चित्पश्यत्यनन्वागत.
स यत्रादित्यस्तदद्यौर्यत्र वा स्तेन भवत्यसङ्गो ह्ययं पुरुषः बृह. ४।३।१५ द्योत्तदादित्यस्ते द्वे योनिस यत्पूर्वोऽस्मात्सर्वस्मात् सर्वान्
स्तदेकं मिथुनम्
सावित्र्यु. ६ पाप्मन औषत्तस्मात्पुरुषः बृह. ११४१ स यत्रायमणिमानं न्येति जरया स यत्प्रमाणं कुरुते
भ. गी. ३२२१ वोपतपता वाऽणिमानं निगच्छति बृह. ४।३।३६ स यत्प्राणो गृत्सोऽपानमस्तस्मा
स यत्रायमात्माऽबल्यं न्येत्य गृत्समदः
१ ऐत. २।११३
सम्मोहमिव म्येत्यथैनमेते स यत्र चन्द्रस्तनक्षत्राणि यत्र वा
प्राणा अभिसमायन्ति
बृह. ४।४।१ नक्षत्राणि स चन्द्रमास्ते द्वे
स यत्रतत्स्वप्नायाचरति
ते हास्य लोकाः योनिस्तदेके मिथुनम् सावित्र्यु. ७
बृह. २।१।१८
स यत्रैष चाक्षुषः पुरुषः पराङ् स यत्र पुरुषस्तत्त्री यत्र वा स्त्री
पर्यावर्ततेऽथारूपज्ञो भवति। बृह. ४।४।१ स पुरुषस्ते द्वे योनिस्तदेकं
स यत्रोपाकृते प्रातरनुवाके पुरा मिथुनम्
सावित्र्यु. ९
परिधानीयाया ब्रह्मा व्यव. स यत्र प्रस्तुयात्तदेतानि जपेदसतो
। वदति
छांदो. ४।१६।२ मा सद्गमय तमसो मा ज्योति.
स यत्सर्वमोङ्कर्याद्रिच्यादात्मानं र्गमय मृत्योर्मामृतम् बृह. ११३।२८
सकामेभ्य
१ ऐत. ३६६ स यत्र प्रस्वपिति, अस्य लोकस्य
स यत्सव नेति बयात् , पापिकासर्वावतो मात्रामुपादाय स्वयं
ऽस्य कीर्ति येत
१ऐत. ३१६६ विहत्य स्वयं निर्माय स्वेन भासा
स यथाकामो भवति तत्क्रतुर्भवति, स्वेन ज्योतिषा प्रस्वपित्यत्रायं
यत्क्रतुर्भवति तत्कर्म कुरुते, पुरुषः स्वयज्योतिर्भवति - बृह. ४।३।९ यत्कर्म कुरुते तदभिसम्पद्यते बृह. ४।४।५ स यत्र यज्ञस्तत्र छन्दांसि, यत्र वा
स यथा कुमारी महाराजो वा छन्दांसि स यज्ञस्ते द्वे योनि.
महाब्राह्मणो वातिधनीमानन्दस्य स्तदेकं मिथुनम् सावित्र्यु. ४ गत्वा शयातैवमेष एतच्छेते
बृह. २०१११९
नालं स्यात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.