________________
६४५
स य पत.
उपनिषद्वाक्यमहाकोशः
सय एवं
स य एतमेवं वायु दिशां वत्सं वेद छांदो. ३।११।२ स य एवमेतद्वामदेव्यं मिथुने प्रोतं स य एतमेवं विद्वानादित्यं
वेद मिथुनीभवति
छांदो. २।१३।२ ब्रह्मेत्युपास्तेऽभ्याशो ह यदेन ५
स य एवमेतद्वैराजमृतुषु प्रोतं वेद साधवो घोषा आ च गच्छेयुरुप
विराजति प्रजया पशुभिब्रह्मच निम्रेडेरन् छांदो. ३११९।४ वर्चसेन सर्वमायुरेति
छांदो. २।१६।२ स य एतमेवं विद्वानुपास्तेऽपहते
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं पापकृत्यां लोकी भवति, सर्व
वेद विरूपा५श्व सुरूपार श्व मायुरेति [ छांदो. ४।११।२+ १२।२+१३।२ पशूनवरुन्धे
छांदो. २।१५।२ स य एतमेवं विद्वानुपास्ते
छांदो. १।९।४ स य एवमेतमक्षरसम्मान चक्षुर्मयं स य एतमेवंविद्वांश्चतुष्कलं पाद
श्रोत्रमयं छन्दोमयं मनोमयं ब्रह्मणोऽनन्तवानित्युपास्ते
वाङ्यमात्मानं वेद अक्षराणां ऽनन्तवानस्मिल्लोके भवति छांदो. ४६४ सायुज्यं सरूपता सलोकतामभुते ३ ऐत. २।२।३ स य एतमेवं विद्वाश्चतुष्कलं पादं
स य एवमेतमहः सम्मानं चक्षुर्मयं ब्रह्मण आयतनवानित्युपास्ते
...आत्मानं वेद अह्रा सायुज्यं आयतनवानस्मिल्लोके भवति छांदो. ४।८।४ सरूपता सलोकताम श्रुते ३ ऐत. शश३ सय एतमेवं विद्वांश्चतुष्कलं पादं
स य एवमेतमिन्द्रं भूतानामिन्द्रं - ब्रह्मणः प्रकाशवानित्युपास्ते
वेद विस्रसाहेवास्माल्लोकात् प्रकाशवानस्मिल्लोके भवति छांदो.४।५।३ प्रेतीति ह स्माह महिदास स य एतां संहितां वेद सन्धीयते
ऐतरेयः
१ ऐत. ३७११ प्रजया पशुभिर्यशसा ब्रह्म
स य एवमेतमुपास्ते रोचिष्णुई वर्चसेन स्वर्गेण लोकेन सर्वमा
भवति
बृह. २।१।९ युरेति [३ ऐत. १२५।४+ ११६२+११६६४ स य एवमेता रेवत्यः पशुषु प्रोता स य एनं प्राणं वंशमुपवदेत ३ ऐत. ११४१
वेद पशुमान्भवति
छांदो. २११८२ स य एवमिमा महिम्न एवास्य
स य एवमेत संवत्सरं समानं पश्यन्नुपास्ते महिम्न एवानोति
चक्षुर्मयं श्रोत्रमयं छन्दोमयं सर्वमायुरेति वसीयान्भवति आ. ८२ मनोमयं वाक्यमामानं परस्मै स य एवमेतत्साम सर्वस्मिन्त्रोत
शंसति
३ ऐत. २।३२ __ वेद सर्व ५ ह भवति छांदो. २।२१।२ स य एवमेतां संहितां वेद सन्धीयते स य एवमेतद्ब्रहदादित्ये प्रोतं
प्रजया पशुभिर्यशसा... ३ ऐत. १।१।३ __ वेद तेजस्व्यन्नादो भवति छांदो. २।१४।२ [१।२।३+१।५।१,२+
श६७ स य एवमेतद्यज्ञायज्ञीयमङ्गेषु
स य एवमेताः शक्कों लोकेषु प्रोतं वेदाङ्गी भवति छांदो. २।१९।२ प्रोता वेद लोकी भवति छांदो. २।१७१२ स य एवमेतद्रथन्तरमन्नौ प्रोतं
सच एवमेनमुपास्तेऽतीव सर्वा वेद ब्रह्मवर्चस्न्यन्नादो भवति छांदो. २।१२।२ भूनानि तिष्ठति, सर्वमायुरेति आर्षे. ६२ स य एवमेतद्राजनं देवतासु प्रोतं
स य एवं वित् अस्माल्लोकात्प्रेत्य वेतासामेव देवतानार
एतमन्नमयमात्मानमुपसङ्कामति सलोकवा र साष्टिनार
[तैत्ति . २।८।१+
३३१०१५ सायुज्यं गच्छति
छांदो. २।२०१२ सय एवंविद्वानेते आत्मान स्पृणते तैत्ति. २१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org