________________
सम्यग्वा.
उपनिषद्वाक्यमहाकोशः
सय पता
६४३
-
सम्यग्वासनया त्यकं मुक्तमि
स य एतदेवममृतं वेद रुद्राणास्यभिधीयते
मुक्तिको. २०१६ । मेवैको भूत्वेन्द्रेणैव मुखेनैतसम्यग्व्यवसितो हि सः भ.गी. ९।३० देवामृतं दृष्टा तृप्यति
छांदो. ३१७३ सम्यक्तिमीलिताशः किश्चिदुन्मी
। स य एतदेवममृतं वेद साध्याना. लिताक्षः...परं प्रशावलोकयं.
___ मेवैको भूत्वा ब्रह्मणैव मुखेनैत... छांदो. ३।१०।३ स्तद्रूपो भवति (योगी) अद्यता.१ । स य एतदेवममृतं वेद मरुतामेवैको सम्यन्यासःसन्न्यासः । न तु
। भूत्वा सोमेनैव मुखेन... छांदो. ३।९।३ __ मुण्डितमुण्डः [गुरषो. २+ पीतां. २ स य एतदेवममृतं वेदादित्यासम्यश्वि हास्मै सर्वाणि भूतानि
नामेवैको भूत्वा वरुणेनैव श्रेष्ठपाय कल्पन्ते
बृह. ५.१३३३ मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छांदो. ३ ८३ सय भाकाशं ब्रह्मेत्युपास्ते
स य एतदेव रूपमभिसंविशमाकाशवतो वै स लोकान्प्रकाश
___ त्येतस्माद्रूपादुदेति
छांदो. ३.६३ पतोऽसम्भाधानुरुगायवतो.
स य एतदेव विद्वानक्षरं प्रणौऽभिसिद्धपति
छांदो. ७।१२।२ त्येतदेवाहर स्वरममत. स य आत्मानमेव प्रियमुपास्ते न
मभयं प्रविशति
छांदो. ११४५ हास्य प्रियं प्रमायुकं भवति
बृह. १४८ सय एतदेवं विनादित्यं सय आत्मानमेव लोकमुपास्ते न
ब्रह्मेत्युपास्ते...(मा. पा.) छांदो. ३।१९।४ हास्य कर्म क्षीयते
बृह. १।४।१५ स य एतदेवं विद्वारा सामेत्युसय माशां ब्रोत्युपास्ते आश
पास्तेऽभ्याशो हसदेन साधवो ___ याऽस्य सर्वे कामाः समृद्धयन्ति छांदो. १४२ मा च गच्छेयुरुप च नमेयुः छांदो. २०१४ स य इच्छेत्पुत्रो..अनुप्रवीत(मा.पा.) बृ. उ. ६।४।१४ स य एतदेवं वेदाऽभि हेनं सर्वाणि स य इच्छेत्पुत्रो मे शुक्लो जायेत
भूतानि संवाञ्छन्ति
केनो.४६ घेदमनुब्रुवीत, सर्वमायुरियादिति बृह. ६।४।१४ । स च एतद्गायत्रं प्राणेषु प्रोतं वेद स य इदमविद्वानग्निहोत्रं जुहोति
प्राणी भवति
छांदो. २.११।२ यथाऽङ्गारानपोह्य भस्मनि
स य एतमेवमुपास्ते यात्मन्बी ह जुहुयात्तादृक्तत्स्यात्
छांदो. ५।२४।१ भवत्यात्मन्विनी हास्य प्रजा स य इमास्त्रींल्लोकान् पूर्णान्
भवति
बृह. २।१।१३ प्रतिगृहीयात सोऽस्या एत.
स य एतमेव उपास्ते; तेजस्वी ह स्प्रथमं पदमाप्नुयात्
बृह. ५।१४।६
भवति तेजस्विनी हास्य सय इहान्वायत्तमिदमविद्वाने.
प्रजा भवति
बृह्. २१११४,५ वैतदुपास्ते पापीयान्भव
। स य एतमेवमुपास्तेऽतिष्ठाः त्यार्तिमा त्यवम्रियते
आर्षे. ४३ सर्वेषां भूतानां मूर्धा राजा प्रय एतदनमन्ने प्रतिउित वेद
भवति [बृह. २।१।२,३, ६,७,८,९ प्रतितिष्ठति
तैत्ति. ३७,८,५ स य एतमेवमुपास्ते द्वितीयवान्ह स य एतदुपास्ते न स पाप्मनो
___ भवति नास्माद्गणश्चिछद्यते बृह. २।११११ व्यावतेते
बृह. १।५।२ स य एतमेवमुपास्तेऽहरहर्ह सुतः स य एतदेवममृतं वेद वसूनामेवैको
प्रसुतो भवति नास्यान्नं क्षीयते बृह. २।११३ भूत्वाऽग्निनेव मुख तदेवामृतं
__स य एतानेवं पञ्च पुरुषान् स्वर्गस्य दृष्ट्वा तृप्यति छांदो. ३।६।३ द्वारपान्वेद
छांदो. ३११३१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org