________________
स यथैai
( एवं ) स यथैतां देवता सर्वाणि भूतान्यवन्त्येव हैवंविद सर्वाणि भूतान्यवन्ति स यथैषां प्राणानां मध्यमः प्राणः, एवमेतासां देवतानां वायुः स यथोभयपाद्वजत्रयो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति स यदवोचं प्राणं प्रपद्य इति, प्राणो वा इ५ सर्वे भूतं यदिदं किश्व, तमेव तत्प्रापत्सि स यदशिशिपति यत्पिपासति यन्त्र रमते ता अस्य दीक्षाः स यदा तेजसाऽभिभूतो भवत्यत्रैष देव: स्वप्रान्न पश्यत्यथ सदैतस्मिञ्छरीरे एतत्सुखं भवति स यदा प्रतिबुध्यते स यदा प्रतिबुध्यते तदेतत्सर्वमस्मादेवोत्तिष्ठति
स यदा प्राणेन सह संयुज्यते तदा
पश्यति नद्यो नगराणि बहूनि विविधानि च
स यदा बली भवत्यथोत्थाता भवति
स यदा मनसा नमस्यति मत्रानधीयीयेत्यथाधीते
स यदा मृत्युमत्यमुच्यत स वायुरभवत्सोऽयं वायुः परेण मृत्युमतिक्रान्तः पत्रते
स यदा विज्ञाय दत्वाऽसुरान्वि जित्य सर्वेषां भूतानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्येति स यदाऽस्माच्छशरीरादुत्क्रामति, वागस्मात्सर्वाणि नामान्यभिविसृजते वाचा नामान्याप्नोति
सर्वाणि
स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुरु
Jain Education International
उपनिषद्वाक्यमहाकोशः
बृह. १/५/२०
बृह. १/५/२२
छांदो. ४।१६५
छांदो. ३१५१४
छांदो. ३/१७/१
प्रश्नो ४/६ कौ. त. ३।३
नृसिंहो. ७/६
सुवालो. ४/२
छांदो. ७१८१
छांदो. ७|३|१
वृद. १३/१३
कौ. त. ४/२०
कौ. त. ३३४
वृ.उ. १/३/२८
स यदेवं
स यदि तस्य कर्ता भवति (मा.पा.) छां.उ. ६।१६।२
स यदिदमत्रान्वायत्तं वेदाथ तथैवोपास्तेऽत्रैवान्वायत्तो भवति स यदिदमेतस्मिन्नन्वायत्तं वेदाथ तथोपास्तेऽन्वायत्तो हैवास्मिन भवति
स यदिदं सर्वमभिप्रागाद्यदिदं किव तस्मात्प्रगाथाः स यदिदं सर्वमभ्यपत्रयत यदिदं किञ्च तस्मात्पावमान्यः स यदिदं सर्व पाप्मनो त्रायत यदिदं किव तस्मादुत्रयः स यदि परेण वोपसृतः स्वेन वाडयेनाभिव्याहरेत् । अभिव्याहार्थन्नेव विद्यात् स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाssचार्य वा ब्राह्मणं वा किचिद्भृशमित्र प्रत्याहविक्त्वास्त्वित्येवैनमाहुः स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुतिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीपते स यदिमानि भूतानि सर्वाणि भूतानि पादि तस्मात्पदम् स यदि विचिकित्सेत्स णकारं त्रवाणी अणकाराएँ इति स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात्
स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं भवति स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत, तस्मादृक् स यदेभ्यः सर्वेभ्योऽर्वेभ्योऽर्चव तस्मादर्धर्चः
स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति, न चैनमतिक्षरन्ति स यदेवंविदस्माल्लोकात्प्रत्यथैभिरेव प्राणैः सह पुत्रमाविशति
For Private & Personal Use Only
६४७
आ. ४१३
मर्षे. २/३
१ ऐत. २/२/३
१ ऐत. २२/४
१ ऐन. २२/६
३ ऐव. १२६|४
छांदो. ७११५/२
छांदो. ८|२०१
१ ऐत. २/२/९
३ ऐत. २/६/२
छांदो. ५२८
१ ऐत. १/५/३
१ ऐत. २२/७
१ ऐव. २२/८
१ ऐव. २२/१०
बृह. १/५/१७
www.jainelibrary.org