________________
૬૪૮
सदैत
स यदेतत्सर्वमपेक्षते तदैतत्सर्वमस्मिन्प्रविशति
नृसिंहो. ७/६
स यत्क्रमिष्यन् भवति, नैनं
घोष शृणोति [ बृह. ५/९/१ + मैत्रा. २२८
स यद्वैनचक्षुषाऽग्रहिष्यद्दृष्ट्वा
२ ऐस. ३१५
२ ऐत. ३1९
२ ऐत. ३।६
२ ऐत. ३।७
वनमन्त्र
स यद्वैनच्छिनाप्रष्यद्विसृज्य हैवान्नमत्रप्स्यत् स यच्छ्रोत्रेणायच्छ्रुत्वा हैवान्नमत्रप्स्यत्
स यद्वैनत्वचाऽमष्यत्स्पृष्ट्रा
वास्त
स यद्वैनत्प्राणेनाप्रहष्यदभिप्राण्य हैवान्नमत्रस्यत् स येद्वैनद्वाचाऽमध्य
दभिव्याहृत्य हैवान्नमत्रप्स्यत् स यद्वैनन्मनसाऽप्रहष्यद्धधात्वा हैवान्नमत्रप्स्यत्
स यद्यगदः स्यात् पुत्रस्यैश्वर्ये पिता वसेत्
स यद्यदेवासृजत तत्तदत्तुमधियत स यद्यनुरुद्धयते तद्भवति
स यद्यनेन किचिदक्ष्णया कृतं भवति तस्मादेन सर्वस्मात्पुत्रो मुध्यति
कमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते
स यद्येतेषां (स्व) किश्चित् पश्येत्, उपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रि सूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान्भोजयित्वा चरुं स्वयं प्रानीयात् स यश्चन्द्रमसो देवानां भूर्भुव:स्वरादीनां सर्वेषां लोकानां च स यश्च सङ्क्रामत्येक पश्चाशत् स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति
Jain Education International
उपनिषद्वाक्यमहाकोशः
२ ऐत. ३।४
२ ऐत. ३ | ३
२ ऐत. ३।८
कौ. त. २/१५
बृद्द. १/२/५ निरुक्तो. १
बृह. ११५/१७
प्रश्नो. ५/३
३ ऐत. २४/७
भस्मजा. २२५ तैत्ति. २।१०
३ऐत. २३२
स यावद
स यश्चायं पुरुषे । यश्चासावादित्ये स एकः [ तैत्ति. स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै
स लोकान्धुवान्धवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति
स यस्तान् पुरुषान्निरूह्य
प्रत्यूहा ( मा. पा. ) से यस्तान्पुरुषान्निरूह्य प्रत्युद्दा
त्यक्रामत्
यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात्
स यः सङ्कल्पं ब्रह्मेत्युपास्ते कुप्तान्वै
स लोकान्वान्वः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसियति
स यः स पाप्मा
स यः स्मरं ब्रह्मेत्युपास्ते यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे... पु५ सा नक्षत्रेण मन्थर सन्नीय जुहोति सयः कामयते महत्प्राप्नुयां (मा.पा.) स याति परमां गतिम्
स यामिच्छेत्कामयेत मेति... स यामेवामु ५ सावित्रीमन्वाहैषैव स यस्मा बन्वाहवस्य प्राणा५. स्त्रायते
स यावतीयं त्रयी विद्या ताबद्ध जयति
स यावत्येन्मनस्तावदादित्यं गच्छति
स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते स यावदस्माच्छरीरादनुत्कान्तो भवति तावज्जानाति
For Private & Personal Use Only
२१८+३|१०|४
छांदो. ७/५/३
बृह. ३१९/२६
वृद. ३१९/२६
छांदो. २१२४/२
छांदो. ७१४/३ बृ६. ११३/२
छांदो. ७/१३२
बृह. ६|३|१
बृह. ६/३/१ भ.गी. ८।१३ बृह. ६|४|९
बृह. ५/१४|४
बृद्द. ५/१४/५
छांदो. ८२६६५
बृह. १।४।१७
छांदो. ८२६४
www.jainelibrary.org