________________
स यावदा
उपनिषद्वाक्यमहाकोशः
स यो ह
स्तृप्यति
स यावदादित्य उत्तरत उदेता
स योऽन्नं ब्रह्ममुपास्तेऽनवतो लैस दक्षिणतोऽस्तमेता
छांदो. ३।१०।४ | लोका-पानवतोऽभिसिद्धयति छांदो. ७।९।२ स यावदादित्यः पश्चादुदेता
स योऽन्यमात्मनः प्रियं वाणं पुरस्तादस्तमेता
छांदो. ३।९।४ ब्रूयाप्रिय रोत्स्यतीश्वरः वृह. ११४८ स यावदादित्यः पुरस्तादुदेता
स योऽपो ब्रह्मेत्युपास्ते आप्नोति । __ पश्चादस्तमेता [छांदो. २६४+७४ सर्वान्कामा स्तृप्तिमान्भवति छांदो. ७।१०।२ स यावदादित्यो दक्षिणत उदेनो.
स यो बलं ब्रहोत्युपास्ते यावद्वलम्य त्तरतोऽस्तमेता
छांदो. ३.८४ गतं तत्रास्य यथाकामचारो भवति छांदो. ७८२ स यावदिदं प्राणि तावद्ध जयति बृह. ५/१४:३ स यो मायुस्मृतमित्युपास्ते । स यावदेषु त्रिपुलोकेपु तावद्ध जयति बृह. ५।१४।१
___ सर्वमायुरस्मिल्लोक एत्याप्नोति को. त. ३२ स यावद्ध वा इन्द्र एतमात्मानं न
। स यो मनुष्याणार राद्धः समद्धो विजज्ञेतावदेनमसुरा अभिवभूवः को. त. ४.२० भवत्यन्येषामधिपति: ।
बृह. ४॥३॥३३ सयावन्मनसोगतंतत्रास्य..(मा.पा.) छां. . ७।३।२ स या मना ब्रह्मेत्युपास्ते याव
न्मनसो गतं तत्रास्य यथास यावान् ह वै वाजपेयेन
कामचारो भवति यजमानस्य लोको भवति
छांदो. ७।३२
स यो मां विजानीयानास्य केन च तावानस्य लोको भवति बृह. ६।४।३
कर्मणा लोको मीयते
कौ. त. ३११ स यां प्रथमामाहुतिं जुहुयात्तां
स यो वाचं ब्रह्मेत्युपास्ते याव. जुहुयात्प्राणाय स्वाहेति प्राण.
द्वाचो गतं तत्रास्य यथाछांदो. ५.१९।१
कामचारो भवति
भ.गी. ४१८ स युक्तः कृत्स्नकर्मकृत्
छांदो. ७।२।२
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानस युक्तः स सुखी नरः
भ.गी. ५।२३
वतो वै स लोकाज्ञानवतोस येन यज्ञक्रतुना याजयेत्सोऽरण्यं
ऽभिसिद्धधति
छांदो. ७१७२ परेत्य शुचौ देशे स्वाध्यायमेवैन
स यो ह वै तदच्छाधमशारीरम
सहवै. २१ मधीयन्नासीत
लोहितं शुभ्रमक्षरं वेदयते यस्तु स योगी परमो मतः
भ. गी. ६.३३ स योगी ब्रह्मनिर्वाणं
भ. गी. ५।२४
___ सोम्य समवज्ञः सर्वो भवति प्रश्नो. ४।१० स योगी मयि वर्तते
भ.गी. ६।३१ स यो ह वैद्भगवन्मनुभ्येषु स योत एकैकमुपास्ते न स वेद बृह. ११४१७ । प्राणानगोङ्कारमभिध्यायीत प्रश्नो. ५।९ स योऽतोऽशुतोऽगतोऽमतोऽनतो
स योऽस्य प्राइसुधिः स प्राणस्त. ऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता
चक्षुः मादित्यस्तत्तेजोऽन्नाद्यमन्ता द्रष्टा देष्टा घोष्टा विज्ञाता
सियपासीत
छादो. ३।१३।१ प्रज्ञाता सर्वेषां भूतानामन्तर.
स यो हद पाहावेद वियति मुण्ड. ३।२।९ पुरुषः सम मात्मेति विद्यात ३ ऐत. २।४।८ स्यो ह वै मनुष्याणा रादा, स यो ध्यानं ब्रह्मेत्युपास्ते याव
समृद्धो भवति.---- ( मा. पा.) बृह. ४॥३॥३३ द्धयानस्य गतं तत्रास्य यथा
सयो ह वै तत्परमं ब्रह्म यो वेद कामचारो भवति छांदो. ७६२ वैमुनिः
रुद्रह. ५२ स यो नाम ब्रह्मेत्युपास्ते याव
स यो ह वै सावित्रस्याष्टाक्षरं नाम्नो गतं तत्रास्य यथा
पदं श्रियाभिषिक्तंतत्साम्नोऽदं कामचारो भवति
छांदो. ७१५ । वेद श्रिया हैवाभिषिच्यते नृ. पू. ११३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org