Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 316
________________ ६५८ सर्वसंक्षो. उपनिषद्वाक्यमहाकोशः सर्वखल्विसर्वसंक्षोभिण्यादिचतुर्दशारगा | सर्वस्य प्रभुमीशानं सर्वस्य देवताः भावनो.४ शरणं बृहत् श्वेता. ३३१७ सर्वसङ्गनिवृत्तात्मा स मामेति न सर्पस्य प्रणवो पादिमध्यमन्त- संशयः वराहो. २०३६ ___ स्तथैव च मागम. २७ सर्वसन्तोषो विसर्जनम् मं. वा. २५ सर्वस्य प्रभवाप्ययौ (आत्मा) ना. प. ८१७ सर्वसन्धिस्थ उदानः शांडि. २४७ सर्वस्य मेदोमांसक्लेदारकीर्णे सर्वसंसारदुःखानां तृष्णैका शरीरमध्येऽत्यन्तोपहिते दीर्घदुश्खदा । अन्तःपुरस्थमपि चित्रभित्तिप्रतीकाशे गान्धर्व. या योजयत्यतिसङ्कट महो. ३३२५ नगरोपमे कदलीगर्भवन्निस्सारे सर्वसंसारेषु विरक्तो ब्रह्मचारी गृही जलबुद्धवचञ्चले निस्सृतं वानप्रस्थो वा...तदु तथा आत्मानं...पश्यन्ति विद्वांसः सुबालो. ८०१ न कुर्यात् सर्वस्य वशी सर्वस्येशानः सर्वस्यासर्वसंहारसमर्थः परिभवासहः धिपतिः स न साधुना कर्मणा प्रभुयातः...निरस्ताविद्या भूयानो एवासाधुना बृह. ४।४।२२ तमोमोहोऽहमेवेति नृसिंहो. २८ सर्वस्य वशी सर्वस्येशानः सर्वसाक्षिणमात्मानं वर्णाश्रमवि सर्वमभिक्षिपन् पार्षे. ९२ वर्जितम् । ब्रह्मरूपतया सर्वस्यात्मनः परायणं यमात्थ बृह. ३।९।१० पश्यन्ब्रह्मैव भवति स्वयम् वराहो. २०१३ सर्वस्यात्मा भवति य एवं वेद । सुबालो. ९।१४ सर्वसारं निरालम्ब रहस्य सर्वस्याऽऽत्मा सर्वभुक् मैत्रा. ७१ वजसूचिकम् मुक्तिको. १२३३ सर्वस्याभिमतं वक्ता चोदितः सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा पेशलोक्तिमान् । आशयज्ञश्च देवताः भावनो.४ भूतानां संसारे नावसीदति महो. ६१६५ सर्वसौख्यरुपाध्यमानो न च सर्व सर्वस्येशानः सर्वस्याऽऽन्तरान्तरः मैत्रा. १ सौख्यान्युपास्यति सुबालो. ५।१५ सर्वस्यैतस्याता भवति बृह. १२२५ सर्वसौभाग्यवं नृणां सर्वकर्मफल । सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रदम् । ...मष्टाक्षरसमायुक्त प्रकाशरूपाः कालरूपा भवन्ति सीतो. ७ मष्ठपत्रान्तरस्थितम् पश्चन.९ कर्माखिलं पार्थ भ. गी. ४.३३ ( वता) सर्वस्मादन्यो विलक्षण सर्व कार्णायसं शातं तदभिन्नं श्चक्षुषः साक्षी नृसिंहो. २२ स्वभावतः पथन.३१ सर्वस्मादपतिरिक्तोऽहं वालाप्राद सर्व कारणवहुःखमस्वं चानित्यप्यहं तनुः । इति यः संविदो मेव च । न चात्मकृतसद्धि ब्रह्मन् द्वितीयाऽहंकृतिः शुभा महो. ५।९० । तत्र चोत्पद्यते स्वता पायुर्वे. २४ सर्वस्य पाहं हदि सन्निविष्टः भ.गी. १५५ सबै किश्चिदिदं दृश्यं दृश्यते सर्वस्य धातारमचिन्त्यरूपम् भ.गी. ८९ य-(चि) जगद्गतम् । चिनिसर्वस्य धातारमचिन्त्यरूपमादित्य. रुपन्दांशमात्रं तला(न्यदस्तीतिवर्णपरंज्योतिस्तमस उपरि भावयन )न्यत्किश्चन शाश्वतम् विभाति त्रि.म.ना. ४३ [महो. ४.१०+ म. पू. ११४७ सर्वस्य धातारमचिन्त्यशक्ति सर्वं खल्विदं ब्रह्म त्रि.म.ना. १३ सर्वागमान्तार्थविशेषवेद्यन् ना. प. ९।१६ [निरालं. ११+ गान्धों .६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384