Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 314
________________ ६५६ सर्वमस्ती उपनिषद्वाक्यमहाकोशः सवलोका. % 3D सर्वमस्तीति नास्तीति निश्वयं सर्वसु ह्येष रज उपर्युपरि तपैति गायत्र्यु. २ त्यज्य तिष्ठति ते. किं ४।३९ सर्वमेकमजं शान्तमनन्तं ध्रुवमसर्वमस्मीत्युपासीत, तद्वतम् छांदो. २१२११४ व्ययम् । पश्यन्भूतार्थचिद्रूपं सर्वमस्यान्नं भवति य एवमेत शान्त पास्व यथासुखम् अक्ष्युप. ५ ददितेरदितित्वं वेद वृह. १।२।५ सर्वमेकमिदं शान्तमादिमध्यान्तसर्वमस्यान्नं भवति य एवं वेद वृह. २।२।४ वर्जितम् । भावाभावमजं सर्वमहोगत्राभ्यामभिपन्नम् बृह. ३।११४ सर्वमिति मत्वा सुखी भव म. पू. ५/६७ सर्वमाकाशतामेति नित्यमन्त सर्वमेकं परं व्योम को मोक्षः मुखस्थितेः अ. पू. १।३२ कस्य बन्धता अ. पू. २।३७ सर्वमात्ममयं जगत ते. वि. ६४६ सर्वमेतत्सन्दहति एवंविद्यापसर्वमात्मा जानीत मैत्रा.६७ वहीद पापं करोति गायत्र्यु. ५ सर्वमात्मानं पश्यति नैनं पाप्मा सर्वमेतदृतं मन्ये भ.गी. १०।१४ तरति बृह. ४।४।२३ सर्वमतद्धिया त्यक्त्वा यदि तिष्ठसि सर्वमात्माऽहमात्माऽस्मि परमात्मा निश्चलः। तदाहङ्कारविलये परात्मकः। नित्यानन्दस्व त्वमेव परमं पदम् प. पू. ५/५४ रूपात्मा वैदेही मुक्त एव सः ते. बि. ४।६२ सर्वमेतद्विश्वमधितिष्ठत्येको सर्वमात्मेदमत्राहं किं वाञ्छामि गुणांश्च सर्वान्विनियोजयेद्यः श्वेताश्व. ५.५ त्यजामि किम् अ. पू. २१३ सर्वमेव तत्सम्प्साय शुद्धः । सर्वमात्मेदमाततम् । अहमन्य इदं पूतोऽजगेऽमृतः संभवति बृह. ५/१४।८ चान्यदिनि भ्रांति त्यनानघ महो. ६।१२ सर्वमेव परित्यज्य महामौनी सर्वमात्मैव कौ दृष्टौ भावाभावी भवानघ । निर्वाणवान्निर्मननः क वा स्थिती अ. पू. २०३६ क्षीणचित्त: प्रशान्तधीः प. पू. ५।११४ सर्वमात्मैव शुद्धात्मा सर्व सर्वमोङ्कार एव माण्डू. १ चिन्मात्रमद्वयम् ते. विं. ६१३९ सर्वमौनफलोऽस्म्यहम् मैत्रे. ३१६ सर्वमायुरस्मिल्लोक एवाप्नोति को. त. ३२ सर्वयोनिषु कौन्तेय भ.गी. १४।४ सर्वमायुरेति [३ ऐत. ११११३+ १।५।१ । सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु • [आ.४।३+६।२,३+८२,४+ गोपीचं. ८ धारणात् जा. द. ६।२४ सर्वमायुरति ज्योग्जीवति महान् सर्वलिङ्ग स्थापयति पाणिमन्त्रं प्रजया पशुभिर्भवति महान् पवित्रम् लिङ्गोप. १ की... [छांदो. २।११।२+ २।१२।२। । सर्वलोकगुरुश्चास्मि सर्वलोकेऽस्मि सर्वमावृत्य तिष्टति भ.गी. १३०१४ सोऽस्यहम् मैत्रे, ३१ समित्याकाशे, तत्प्रतिष्ठेत्युपासीत तैत्ति. ३२१७३ सर्वलोकमध्ये ब्रह्म द्विधारूपं विचरति अद्वैतो. १ सर्वमिदमभ्यात्तोऽवाक्यनादरः छां. ३३१४२,३ सर्वलोकमहेश्वरम - भ.गी. ५।२९ सर्वमिदं तत्त्वदितो वहामि बा, में. २१ सर्वोकस्तुतिपात्रः सर्वदेशसञ्चारसर्वमिदं प्रशास्ति, यदिदं किञ्च बृह. ५६१ शोलः...जीवन्मुक्तो भवति म.ना. २१९ सर्वमिदं रक्षति ( माया ) सहमिदं सर्वलोका आत्मनि ब्रह्मणि मणय _संहरति [ नृ. पू. ३२+ म. प्र. १३ स्वीताश्च प्रोताति सुबालो. १०१ सर्वमिदं शिर एव विजानीहि... कात्मकः कस्मादनुतिष्ठामि सर्वमु वैष र उपर्युपरि तपति बृह. ५।१४३ कथम् १ मवधू. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384