Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 312
________________ सर्वदा सु. उपनिषद्वाक्यमहाकोशः सर्वप्रत्य सर्वदा सुलभोऽस्यहम मैत्रे. ३।१५ सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवाव. सर्वदा हजरूपोऽहं नीरागोऽस्भि तिष्ठते ना. प. ३२५४ निरञ्जनः ते. बि. ३४२ सर्वद्वाराणि संयम्य भ.गी. ८/१२ सर्वदिव्यदेहमध्ये परमात्मा प्रकाशित: सर्वद्वारेषु देहेऽस्मिन् भ.गी.१४।११ विनिर्मुक्तभवसागरः स्वर्ग सर्वधर्मान् परित्यज्य भ.गी. १८६६ देवमध्ये उत्तमस्वरूपस्य सर्वधर्मान्परित्यज्य निर्ममो बुद्धिप्रकाशः अस्मिन्मध्ये निरहङ्कारो भूत्वा ब्रह्मेष्टं मायामोहं परित्यजेत् अद्वैतो. ४ शरणमुपगम्य तत्त्वमसि... सर्वदुष्टप्रशमनं सर्वेश्वर्यफलप्रदम् । इत्यादिमहावाक्यार्थानुभवज्ञानावामदेवं महाबोधदायक द्वौवास्मीति निश्चित्य निर्विपावकात्मकम् पश्चन. ५ कल्पसमाधिना स्वतन्त्रो यतिश्वरति स सन्यासी निरा. ३२ सर्वदृश्यविहीनोऽहं पोऽस्म्यहमेव हि ते. बि. ३११५ सर्वध्यानयोगज्ञानानां यत्फलसर्वदेवमयं ब्रह्म तथा प्रीणाति मोङ्कारः अ. शिखो. ३ विश्वभुक् गान्धर्वो. ७ सर्वनयनः प्रशस्तानमयो भूतात्मा सर्वदेवमयं शान्तं शान्त्यतीतं प्राणमय इन्द्रियात्मा सुबालो. ५१५ __ स्वरादहिः पश्चन. १५ सर्वनादमयः शिवः ते. वि. ५२ सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः । सर्वनिरामयपरिपूर्णोऽहमस्मीति सर्वाक्षरमयः कालः सदस मुमुक्षणां मोक्षैकसिद्धिर्भवति । आत्मपू. १ शक्तिवर्जितः तुर्गयो. ३ सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो सर्वदेवस्य मध्यस्थो हंस एव ___ योगी भवति मं.प्रा.२।९ महेश्वरः ब्र. वि.६२ सर्वपरिपूर्ण ब्रह्म त्रि.म.ना.११३ सर्वदेवात्मकं रुद्रं नमस्कुर्यात् सर्वपरिपूर्णानन्तचिन्मयस्तम्भाकारं पृथक्पृथक् । एभिमन्त्रपदैरेव (ब्रह्म) त्रि.म.ना. ४१ नमस्यामीशपार्वतीम् रुद्रह. २४ सर्वपरिपूर्णो नारायणस्त्वनया सर्वदेवात्मको रुद्रः सर्वे देवाः निजया क्रीडति स्वेच्छया सदा त्रि.म.ना.४।१० शिवात्मकाः सर्वपरिपूर्णोऽहमेव त्रि. म. ना.८६ सर्वदेवात्मा वै स एकः गणेशो. ४९ सर्वपरीक्षा देवसर हिता भवति संहितो. १११ सर्वदेशिकवाक्योक्तियेन केनापि सर्वपर्वसु यत्नेन ह्येषु सम्पूजये. निश्चितम् । दृश्यते जगति च्छिवम् शिवो. ७५ यद्यत्सर्व मिध्येति निश्चिनु ते. बिं. ५५४ सर्वपापविशुद्धात्मा परब्रह्माधि. सर्वदेशेष्वनुस्यूतः चतूरूप: गच्छति । मासि मासि शिवात्मकः । यथा महाफले कुशाग्रेण जलबिन्दुं च यः पिबेत् योगो. १० सर्वे रसाः सर्वप्रवर्तकाः त्रि.प्रा. शरा११ सर्वपापैः प्रमुच्यते भ. गी. १०३ सर्वदेहेषु लिङ्गधारणं भवति लिङ्गोप. २ सर्वपूर्णस्वरूपोऽस्मिसच्चिदानन्दलक्षणः मैत्रे. ३११२ सर्वदोषरहित आनन्दरूपः गणेशो. १४ सर्वप्रकाशरूपोऽस्मि मैत्रे. ३२१ सर्वदोतो जीवः कयं ज्ञानेन सर्वप्रकाशरूपोऽई परावरसुखोयो. शि. १।१६ ऽस्म्यहम् ते. बि. ३३० सर्वदृष्टा सर्वानुभूरहम् ब्र. वि. ११० सर्वप्रत्यक्षाऽसुरसंहिता भवति संहितो. १२१ मुच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384