Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 311
________________ सर्वत्रानि सर्वत्रानिकेतः स्थिरमतिः...कटिसूत्रं च कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरे दात्मानमन्विच्छेत् सर्वप्रनीरसमिह तिष्ठत्यात्मरसंमनः सर्वत्र पुण्यापुण्यवर्जितः ज्ञानाज्ञानमपि विहाय... प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः तुरीया. ३ सर्वत्र भानुवन्मुमुक्षूणामाधारः स्वययोतिर्ब्रह्माकाशः सर्वदा विराजते सर्वत्र भावना गन्धः सर्वत्र युग्मकृत्या ब्राह्मणानर्चयेत् सर्वत्र रोह पूर्वेष्वरोद्दपूर्वायुदात्तेष्वनुदात्तान्यभिगीतेवनभिगीतानि सर्वत्र समबुद्धयः सर्वत्र सर्वतः सर्वब्रह्ममात्रावली कनम् । सद्भावभावनादाढर्या द्वासनालयम सर्वत्र सुखवानहम् सर्वत्र सौष्ठव्यं लुपेषु रेफसन्धयः उपनिषद्वाक्यमहाकोशः Jain Education International ना. प. ३१८७ प. पू. २१९ सर्वत्र वर्तते जाग्रत्स्वप्नं जामति वर्तते । सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः । निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः । समदुःखसुखः भ्रांतो प्राप्तं च भक्षयेत् सर्वत्र विनामितप्रणामितेष्वविना मितेष्वविनामितान्यप्रणामितानि संहितो. २1१ सर्वत्र विसर्गोपगृहेष्वविसृष्टान्यनुपगृहीतानि संहितो. २२ सर्वत्र शुभाशुभ योरनभिस्नेहः [तुरीया ३+प इं. ९ सर्वत्र समदर्शनः भ. गी. ६।२९ भ.गी. १२।४ ना. प. ८/२३ मं. बा. २३५ ना. प. ४/३९ संहितो. २/१ त्रि.ना. १२/१० महो. २/५१ ना. प. ५।४८ अध्यात्मो १३ ते बिं. ३१३८ मंहितो. २/१ सर्वदा स सर्वत्र ह्रस्वकर्षणेषु दीर्घ कर्षणानि दीर्घकर्षणेषु मन्द्रकर्षणानि सर्वत्रान्तः पदार्थविवेचने मनोयुक्ताभ्यास इष्यते सर्वत्रावस्थितं शान्तं चिद्रोत्यनुभूयते सर्वत्रावस्थितो दे सर्वत्राहमकर्तेति दृढभावनया ऽनया । परमामृतनाम्नी सा समतैवावशिष्यते i सर्वदा द्वैतरहित मानन्दरूपः सर्वाधिष्ठानः... परं ब्रह्मानु सन्दध्यात् सर्वदाऽनवच्छिन्नं परं ब्रह्म तस्माजाता परा शक्तिः स्वयजोतिरात्मिका महो. ६२ सर्वथा वर्तमानोऽपि [भ.गी. ६।३१ + १३।२३ सर्वदहनोऽयमात्मेत्याचक्षते सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा सर्वदा मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङखः स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो भवति सर्वदा यमामनन्ति यन्नमस्यन्ति देवाः स ब्रह्मा स शिवः सर्वदा शुचिरशुचिर्वा पठन्त्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यता सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम शून्योऽहं सर्वात्मा सर्वदा _ऽऽनन्दवानहम् सर्वदा सर्वसोम्येति प्रणवपूर्वकं कमण्डलुं परिगृह्य... चारपरो भवेत् For Private & Personal Use Only ..स्वाश्रमा ६५३ संहितो. २२ अद्वयता. ६ अ. पू. ५/२१ भ.गी. १३/३३ सुबालो. ९।१४ नृसिंहो. २८ यो. चू. ७१२ ते . बि. ३।१५ ना. प. ५/५२ सूर्यता. १२ कलिसं. ५ मैत्रे. ३२४ छांदो. २९/१ ते. बिं. ३ २७ ना. प. ४/५० www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384