Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
६६० सर्व भृग्व
उपनिषद्वाक्यमहाकौशः सर्वाणि सर्व भृग्वशिरोमयं अन्तरैते
। सर्व हि पश्यन्पश्यति सर्वमाप्नोति त्रयो वेदा भृगूनङ्गिरसः श्रिताः २ प्रणवो. २१ सर्वशः
मैत्रा. ७।११ सर्व मृत्युनाऽभिपन्नम्
बृह. ३१११३
सर्व हीदं नामानी सर्व वाचा. सर्व वा अत्तीति तददितेरदितित्वम् बृह. १२२५
___ऽभिवदति
१ ऐत. १६।१
सर्व हीदं प्राणेनावृतं सोऽयमाकाशः सर्व वा एतदिन्द्रो यज्जगद्यथैवेति शौनको. २।४ सर्वे वा एष सर्वमश्नोतीति शौनको. ११५
प्राणेन बृहत्या विष्टब्धः १ ऐत. ११६३
सर्वर हैवास्मिल्लोक आयुरेति नैनं सर्व विश्वमिदं नारायणः, य एवं वेद ना.उ.ता. २१५
पुराकालाप्राणो जहाति बृह. २।१।१० सर्व वै तेऽनमाप्नुवन्ति, येऽन्नं
सर्वर हैवास्मिलोक आयुरेति नैनं ब्रह्मोपासते
तैत्ति. २।२।२
पुराकालान्मृत्युरागच्छति बृह. २।१।१२ सर्व शाक्तमजीजनत्
बढचो. १
सर्व ह्ययमात्मा हि सर्वान्तरः नृसिंहो. २ सर्व शान्त निगलम्बं व्योमस्थं शाश्वतं शिवम्
सर्व ह्येतद् [मांडू. २+ रामो. २१+ महो. ५।४५
[ नृ.पू.४ार+नृसिंहो. १२२+ गणेशो. १११ सर्व सञ्चिन्मयं ततम् [महो.६।११+ ते. बि. ६१,९
सवे ह्येतद्ब्रह्म आत्मा
राघोप. २।२ सर्व सञ्चिन्मयं विद्धि सर्व सच्चि
सर्वः ( शर्वः) सर्वस्य जगतो न्मयं ततम्
ते. बि. ६१
विधाता धर्ताहर्ताविश्वरूपत्वमेति त्रि. म. १५ सर्व सत्यं परं ब्रह्म न चान्यदिति
सर्वाक्षरमयःकालःसदसद्भक्तिवर्जितः तुरीयो. ३ या मतिः। तच सत्यं वरं
सर्वाक्षरमयः कालः सर्वागममय: प्रोक्तं वेदान्तज्ञानपारंगः जा. द. ११० सर्व सन्त्यज्य दूरेण यच्छिष्टं
शिवः । सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः
ना. प. ८.५ तन्मयो भव
म. पू. ११४६
सर्वाजीवे सर्वसंस्थे बृहन्ते (वहते सर्व सन्मात्ररूपत्वारसच्चिदानन्द
अस्मिन् ) तस्मिन्हंसो भ्राम्यते मात्रकम्
६।३०
ब्रह्मचके[श्वेता.श६+ना.प.९/५+ भवसं. २।४ सर्व समतया बुद्धया यः कृत्वा
सर्वाज्ञानमसन्मयम्
ते. बि. ३१५८ वासनामयम् । जहाति निर्ममो
सर्वाग्छब्दान्विजानाति, स देहं नेयोऽसौ वासनाक्षयः महो. ६४४ ।
___ सम्प्रसाद इत्याचक्षते सुबालो. ४३ सर्व सर्वमयं सर्वे जीवाः सर्वमयाः नृसिंहो. ९४ सर्वाणि च भूतानि प्रज्ञायते(मा.पा.) बृह. ४.१२ सर्व समाप्नोषि ततोऽसि सर्वः भ.गी. १११४० सर्वाणि च भूतानि वाचव सम्राट सर्वसहाः समलोटाश्मकाञ्चना
प्रज्ञायन्ते; वाग्वै सम्राट् परमं ब्रह्म बृह. ४.१२ ययोपपन्नचातुर्वर्ण्यभक्षाचर्य
सर्वाणि च भूतानि...यदेनजरा. चरन्त पात्मानं मोक्षयन्त इति पाश्रमो. ४ । मवानोति (मा. पा.) छां. स. ८।१४ सर्व सुखं विद्धि सुदुःखनाशात्
सर्वाणि च भूतानि च सर्वे च सद्रूपः सत्यनाशात् ।
कामास्तस्मात्तस्योदयं प्रति चिद्वपमेव प्रतिभानयुक्तं तस्मा
प्रत्यायनं प्रति घोषा उलूलयः छांदो. ३११९१३ दखण्डं मम रूपमेतत् वराहो. ३४ सर्वाणि च भूतानि सर्वे च कामा सर्व सौभाग्यदं नृणां सर्वकर्म
___यौनजरामाप्नोति छांदो. ८।११४ फलप्रदम्
पं. क्र. ९ सर्वाणि चेन्द्रियाणि सहभूतैर्न सर्वर ह पश्यः पश्यति सर्वमानोति छांदो. ७।२६।२ कारणं कारणानां ध्याता कारणं स. शिखो. ३ सर्वरह का एदि भम्प
भ्रमता: १४ सर्वाणि छन्दोसि, आपः स्थानं २ प्रणयो. २९
नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384