Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 323
________________ सबर्षा उपनिषद्वाक्यमहाकोशः सर्वोप सपा पोषरस्नानां सुसमुद्रिकया | सर्वेषां शरीराणां समानगुणाभवन्ति सामर. १०१ ऽनया । दुखालया नित्य । (एवं) सर्वेषां सङ्कल्पानां मन मछमस्तु मम लिया [याज्ञव.१६+ महो. ३१४७ ___ एकायनम् [बृह. २।४।११+ ४।५।१२ सोपा पुरुषाणामन्तःपुरुषः स | सर्वेषां समवायेन सिद्धिः स्यापारमा स विशेयः त्रि. ता. ५.१ द्योगरक्षणा योगो. ३२ सषां पूर्वोकामयज्ञक्रम मुक्ति (एवं) सर्वेषां स्पर्शानां कममिति ब्रह्मपुत्रा प्रोवाच पा. न. ५ ___ वगेकायनम् [बृह.२।४।११+ ४।५।१२ सपी प्रणवो बीज स: शक्तिः सर्व स्पर्शा मृत्योरात्मानः छांदो. २।२२।३ प्रकीर्तिता गुह्यका.८1१ । सर्वे स्पर्शा लेशेनानभिनिहिता सषी प्राणित प्रारब्धसश्चिता वक्तव्या मृत्योरात्मानं गामिकर्मशाधर्म्यदर्शनात्कर्मा परिहराणीति छांदो. २।२२।५ भिप्रेरिताः सन्तो जनाः सर्वेऽस्मै देवा बलिमावहन्ति तैत्ति . ११५।३ क्रियाः कुर्वन्ति व. सू.७ सर्व स्वरा इन्द्रस्यात्मानः छांदो. २।२२।३ (*) सर्वेषी प्राणियुनुदाना सर्वे स्वरा घोषवन्तो बलवन्तो निरखनाध्यक्तामृतनिधी _ वक्तव्या इन्द्रे बलं ददानीति छांदो. २।२२।५ विकपविलासः स्थितिर्विजृम्भते स्वसंवे. १ । सर्वे होतारो यत्रैकं भवन्ति चित्त्यु. १२१ बपी वीजामा हयग्रीकाक्षर । सर्वेषु कालेषु लाभालाभौ समो पीजमनुत्तमं मन्त्रराजात्मकंभवति हयग्री. ६ कृत्वा...ध्रुवशीलोऽष्टौ मास्ये. पषी प्रमादीनां देवर्षीणां काकी चरेत् (?) मनुष्याणां मूतिरेका परत्र.६ सर्वेषु तीथेषु स्नातो भवति ऊर्ध्वपुं. ६ सली भूतानामन्तरपुरुषः स म सर्वेषु भूतेषु गणेशमेकं विज्ञाय तं मास्मेति विचात् ३ ऐत. २।४८ मृत्युमुखात् प्रमुच्यते हेरम्बो. ८ पषी भूताना मूर्षा भवति कौ..४२ सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते ३ ऐत. २०३२४ वर्षेषी भूतानां मूर्षा राजा भवति बृह. २१११२ सर्वेषु वेदेष्वारण्यकमावर्तयेत् मारुणि. २ बा भूतानां मूति वा महमेत सर्वे सहैवावनिपालसङ्घः भ. गी. १११२६ मुपास इति कौ. स. ४।२सर्वैरेव ( अक्षरैः) स इन्द्रोऽभवत् अव्यक्तो. ६ (पर्व) सषी रसानां जिहै. सवैरेव (अक्षरैः) स विष्णुरभवत् अव्यक्तो. ६ कायनम् [पह. २।४।११+ ४।५।१२ सर्वोत्कृष्ट परमद्युतिप्रद्योतमान (प) सर्वेषां रूपाणां चक्षु ___ तत्त्वाकाशं भवति अद्वयता.४ रेकापनस् [बह. २।४।११+ ४।५।१२ सर्वोत्कृष्टपरमाद्वितीयप्रद्योतमानं संषा परतूनां मुरूपवस्तु भवति ना.उ.ता. ३१ । ___ तत्वाकाशं भवति म. प्रा. १३ सषी वा पतसूतानामाकाशः सर्वोपनिषदभ्यासं दूरतस्त्यज्य पराषणम् न.पू.३।६+त्रि.ता. पा२२+ग.पू.२।९ सादरम्। तेजोबिन्दूपनिषद(प) सर्वेषां विसर्गाणां पायु मभ्यसेत्सर्वदा मुदा । सकृदभ्यास. कापनम् [ पह. २।४।११+ ४५०१२ मात्रेणब्रौवभवतिस्वयम् [ते.बि. ६।११०,११ (4) पपा बेदानां वागेकायनं सर्वोपकारी मोक्षी भवति दत्तात्रे. श६ [...९४१११+ ४।५।१२ सर्वोपनिषदां मध्ये सारमष्टोत्तरं (प) सर्वेषां शम्दाना श्रोत्र शतम् । सकृच्छ्रवणमात्रेण मेकापनम् [ह. २।४।११+ ४।५।१२ सर्वाधौघनिकृन्तनम् मुक्तिको. ११४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384