Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 315
________________ सर्वलोका सर्वलोकानां सुष्टिस्थित्यन्तकृत्रि भुरीशः कथं जीवश्वमगमदिति सर्वलोकेषु विहरन्नणिमादिगुणावितः । कदाचित्वेच्छया देवो भूवा स्वर्गे महीयते सर्ववर्णे महादेवि सन्ध्याविधे सरस्वति सर्ववर्णेषु धारणं कैलाससिद्धिर्भवति सर्ववस्तुभ्युदासीनभाव ( मासनमुध्यते ) मासनमुत्तमम् [ भि. प्रा. २/२९+ सर्ववपरित्यागे शेष आत्मेति मध्यसे सर्वदा सर्वचिन्ताबधिर्गुरुः सर्ववयवस्तु प्रणवामकम् सर्वदा प्रणयः सर्वदोषहा सर्वविमहरो मन्त्रः प्रणवः सर्वदोषहा स्वरूप गोपमिवा.. प्रणवात्मक० स्वेन देवस्यागं करोति यः सोडवत: विषय प्रत्याहारः सर्वासमोर सर्वदा सुखभोम्यहम् उपनिषद्वाक्यमहाकोशः पैङ्गलो. २११ १ यो. द. ६४ विज्ञापविषसःसरण: (आत्मा) बाषे. ९/२ सर्वविद्यपाण्डित्यप्रपा भस्मीकृत्य Jain Education International १ यो. त. १०९ महाना. १९१६ लिङ्गोप. २ २ अवधू. २ प. पू. ११४५ ते. बिं. ११९ अ. शिखो. १ बराहो. १/७१ तुरीया. ३ शांडि. ११८/१ मैत्रे. ३१५ सर्ववेदवेदाम्लामा नारायण परब्रह्मयेनापर्यम् सर्वे वापस सर्वदा समस्य मिश्रीयते सर्ववेद्यः सर्वः सर्वसिद्धिदः सर्वेश्वरः सोऽह सर्वव्यापिनमारमान धीरे सर्पिरिवार्चितम् [ ११६+ मझो. २३ सर्वव्यापिनमोहार मरना पीरो न शोचति ८५ ना.पू.वा. ५/११ महाना. १८/१ ना.उ. वा. १९ ना. प. ९/२२ आगम. २८ पुनात्यशुद्धान्यपूतानि सर्वशक्त देशस्य विलासो हि मनो भवेत् । संयमासंयमाभ्यां च संसार: शान्तिमन्वगात् [ उपास्य इति च ] सर्वशरीरस्थचैतन्यब्रह्मप्रायको गुरुरुपास्यः सर्वशरीरिणां जीवस्यैकरूपत्वात् । तम्मान्न जीवो ब्राह्मणः सर्वशरीरेषु चैतन्यैकतानताध्यानम् सर्वशः पृथिवीपते i 1 सर्वसङ्क सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः सर्वव्यापी सर्वभूतानां हृदये मत्रिविष्टः मायावी मायया क्रीडति सर्वव्यापी सर्वभूतान्तरात्मा [ ता. ६।११+ सर्वव्यापी सोचिन्यो निर्वर्ण्यश्व 1 सर्वशून्यस्वरूपोऽहं सकलागगगोचरः सर्व श्रुत्युत्तम मृग्यः सकलोपनिषन्मयः सर्वसङ्कल्परहितःसर्वनादमयः शिवः सर्वसङ्कल्परहिता सर्वसंज्ञाविवर्जिता । सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा सर्वसङ्कल्पशून्यत्वात्सर्वकार्यवि वर्जनात् । केवलं ब्रह्ममात्रत्वान्नात्यनात्मेति निश्चिनु सर्वसङ्कल्पसन्यासश्वेवसा यत्परिग्रहः सर्वसङ्कल्पसन्यासी सर्वसङ्कल्प संशान्तं प्रशान्त घनवासनम्। न किविनावनाकारं यत्तद्ब्रह्म परं विदुः सर्वसङ्कल्पहीनात्मा चिन्मात्रीSस्मीति सर्वदा सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मानिर्म लात्मा बुद्धात्मा पुरुषात्मकः For Private & Personal Use Only ६५७ श्वेताश्व. ३।११ शांडि. ३१/३ गोपालो. ३|१९ १ आत्मो. ३ महो. ४८७ निरा. उ. २३ व. सु. ३ मं. बा. १ / १ भ.गी. १।१८ ते. बिं. ३।४० ना. प. ८/६ ते. बिं. ५/२ महो० ५/१०० ते. बिं. ५।१६ महो. २१९ भ. गी. ६।४ म.पू. ५४८ ते. बिं. ४।४४ ते.बि. ४।६८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384