________________
सर्वलोका
सर्वलोकानां सुष्टिस्थित्यन्तकृत्रि भुरीशः कथं जीवश्वमगमदिति सर्वलोकेषु विहरन्नणिमादिगुणावितः । कदाचित्वेच्छया देवो भूवा स्वर्गे महीयते सर्ववर्णे महादेवि सन्ध्याविधे सरस्वति सर्ववर्णेषु धारणं कैलाससिद्धिर्भवति सर्ववस्तुभ्युदासीनभाव
( मासनमुध्यते ) मासनमुत्तमम् [ भि. प्रा. २/२९+ सर्ववपरित्यागे शेष आत्मेति
मध्यसे सर्वदा सर्वचिन्ताबधिर्गुरुः
सर्ववयवस्तु प्रणवामकम् सर्वदा प्रणयः सर्वदोषहा
सर्वविमहरो मन्त्रः प्रणवः सर्वदोषहा
स्वरूप गोपमिवा.. प्रणवात्मक० स्वेन देवस्यागं करोति यः सोडवत:
विषय प्रत्याहारः
सर्वासमोर सर्वदा
सुखभोम्यहम्
उपनिषद्वाक्यमहाकोशः
पैङ्गलो. २११
१ यो. द. ६४
विज्ञापविषसःसरण: (आत्मा) बाषे. ९/२ सर्वविद्यपाण्डित्यप्रपा भस्मीकृत्य
Jain Education International
१ यो. त. १०९
महाना. १९१६ लिङ्गोप. २
२ अवधू. २
प. पू. ११४५
ते. बिं. ११९
अ. शिखो. १ बराहो. १/७१
तुरीया. ३ शांडि. ११८/१
मैत्रे. ३१५
सर्ववेदवेदाम्लामा नारायण परब्रह्मयेनापर्यम् सर्वे वापस
सर्वदा समस्य मिश्रीयते सर्ववेद्यः सर्वः सर्वसिद्धिदः सर्वेश्वरः सोऽह सर्वव्यापिनमारमान धीरे सर्पिरिवार्चितम् [ ११६+ मझो. २३ सर्वव्यापिनमोहार मरना पीरो न शोचति
८५
ना.पू.वा. ५/११
महाना. १८/१
ना.उ. वा. १९
ना. प. ९/२२
आगम. २८
पुनात्यशुद्धान्यपूतानि सर्वशक्त देशस्य विलासो हि मनो भवेत् । संयमासंयमाभ्यां च संसार: शान्तिमन्वगात् [ उपास्य इति च ] सर्वशरीरस्थचैतन्यब्रह्मप्रायको गुरुरुपास्यः सर्वशरीरिणां जीवस्यैकरूपत्वात् । तम्मान्न जीवो ब्राह्मणः सर्वशरीरेषु चैतन्यैकतानताध्यानम् सर्वशः पृथिवीपते
i
1
सर्वसङ्क
सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः सर्वव्यापी सर्वभूतानां हृदये मत्रिविष्टः मायावी मायया क्रीडति सर्वव्यापी सर्वभूतान्तरात्मा [ ता. ६।११+ सर्वव्यापी सोचिन्यो निर्वर्ण्यश्व
1
सर्वशून्यस्वरूपोऽहं सकलागगगोचरः
सर्व श्रुत्युत्तम मृग्यः सकलोपनिषन्मयः सर्वसङ्कल्परहितःसर्वनादमयः शिवः सर्वसङ्कल्परहिता सर्वसंज्ञाविवर्जिता । सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा सर्वसङ्कल्पशून्यत्वात्सर्वकार्यवि वर्जनात् । केवलं ब्रह्ममात्रत्वान्नात्यनात्मेति निश्चिनु सर्वसङ्कल्पसन्यासश्वेवसा
यत्परिग्रहः सर्वसङ्कल्पसन्यासी सर्वसङ्कल्प संशान्तं
प्रशान्त
घनवासनम्। न किविनावनाकारं यत्तद्ब्रह्म परं विदुः सर्वसङ्कल्पहीनात्मा चिन्मात्रीSस्मीति सर्वदा सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मानिर्म
लात्मा बुद्धात्मा पुरुषात्मकः
For Private & Personal Use Only
६५७
श्वेताश्व. ३।११
शांडि. ३१/३
गोपालो. ३|१९
१ आत्मो. ३
महो. ४८७
निरा. उ. २३
व. सु. ३
मं. बा. १ / १ भ.गी. १।१८
ते. बिं. ३।४०
ना. प. ८/६ ते. बिं. ५/२
महो० ५/१००
ते. बिं. ५।१६
महो. २१९ भ. गी. ६।४
म.पू. ५४८
ते. बिं. ४।४४
ते.बि. ४।६८
www.jainelibrary.org