________________
सर्वत्रानि
सर्वत्रानिकेतः स्थिरमतिः...कटिसूत्रं च कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरे दात्मानमन्विच्छेत् सर्वप्रनीरसमिह तिष्ठत्यात्मरसंमनः सर्वत्र पुण्यापुण्यवर्जितः ज्ञानाज्ञानमपि विहाय... प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः तुरीया. ३ सर्वत्र भानुवन्मुमुक्षूणामाधारः स्वययोतिर्ब्रह्माकाशः सर्वदा विराजते
सर्वत्र भावना गन्धः सर्वत्र युग्मकृत्या ब्राह्मणानर्चयेत् सर्वत्र रोह पूर्वेष्वरोद्दपूर्वायुदात्तेष्वनुदात्तान्यभिगीतेवनभिगीतानि
सर्वत्र समबुद्धयः
सर्वत्र सर्वतः सर्वब्रह्ममात्रावली
कनम् । सद्भावभावनादाढर्या
द्वासनालयम
सर्वत्र सुखवानहम्
सर्वत्र सौष्ठव्यं लुपेषु रेफसन्धयः
उपनिषद्वाक्यमहाकोशः
Jain Education International
ना. प. ३१८७
प. पू. २१९
सर्वत्र वर्तते जाग्रत्स्वप्नं जामति वर्तते । सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः । निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः । समदुःखसुखः भ्रांतो प्राप्तं च भक्षयेत्
सर्वत्र विनामितप्रणामितेष्वविना
मितेष्वविनामितान्यप्रणामितानि संहितो. २1१
सर्वत्र विसर्गोपगृहेष्वविसृष्टान्यनुपगृहीतानि संहितो. २२ सर्वत्र शुभाशुभ योरनभिस्नेहः [तुरीया ३+प इं. ९
सर्वत्र समदर्शनः
भ. गी. ६।२९ भ.गी. १२।४
ना. प. ८/२३
मं. बा. २३५ ना. प. ४/३९
संहितो. २/१
त्रि.ना. १२/१०
महो. २/५१
ना. प. ५।४८
अध्यात्मो १३ ते बिं. ३१३८ मंहितो. २/१
सर्वदा स
सर्वत्र ह्रस्वकर्षणेषु दीर्घ कर्षणानि दीर्घकर्षणेषु मन्द्रकर्षणानि सर्वत्रान्तः पदार्थविवेचने मनोयुक्ताभ्यास इष्यते सर्वत्रावस्थितं शान्तं चिद्रोत्यनुभूयते सर्वत्रावस्थितो दे सर्वत्राहमकर्तेति दृढभावनया
ऽनया । परमामृतनाम्नी सा समतैवावशिष्यते
i
सर्वदा द्वैतरहित मानन्दरूपः सर्वाधिष्ठानः... परं ब्रह्मानु
सन्दध्यात्
सर्वदाऽनवच्छिन्नं परं ब्रह्म तस्माजाता परा शक्तिः स्वयजोतिरात्मिका
महो. ६२
सर्वथा वर्तमानोऽपि [भ.गी. ६।३१ + १३।२३ सर्वदहनोऽयमात्मेत्याचक्षते
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा सर्वदा मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङखः
स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो भवति सर्वदा यमामनन्ति यन्नमस्यन्ति देवाः स ब्रह्मा स शिवः सर्वदा शुचिरशुचिर्वा पठन्त्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यता सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः
सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम शून्योऽहं सर्वात्मा
सर्वदा
_ऽऽनन्दवानहम्
सर्वदा सर्वसोम्येति प्रणवपूर्वकं कमण्डलुं परिगृह्य... चारपरो भवेत्
For Private & Personal Use Only
..स्वाश्रमा
६५३
संहितो. २२
अद्वयता. ६
अ. पू. ५/२१ भ.गी. १३/३३
सुबालो. ९।१४
नृसिंहो. २८
यो. चू. ७१२
ते . बि. ३।१५
ना. प. ५/५२
सूर्यता. १२
कलिसं. ५
मैत्रे. ३२४
छांदो. २९/१
ते. बिं. ३ २७
ना. प. ४/५०
www.jainelibrary.org