________________
सर्वज्यानीं
सर्वज्यानी यास्यतीति विद्याद्यस्तथाऽधीते
सर्वज्वरोबाटनीं च सर्वमन्त्रप्रभञ्ज नीम् ।... मातङ्गी मदिरामोद वन्दे तां जगदीश्वरीम् सर्वज्ञता हि सर्वत्र भवतीह महाधियः
६५२
सर्वज्ञत्वं परेशत्वं सर्वसम्पूर्णशक्तिता । अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् सर्वज्ञं महामायं महाविभूति सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये
स्थितम् । सुसंवेद्यं गुरुमतात् सुदुर्बोधमचेतसाम्
सर्वज्ञः पञ्च कृत्य सम्पन्नः सर्वेश्वर ईशः पशुपति:
सर्वज्ञः सर्वेश्वरः सर्वभूतान्तरात्मा सर्वभूताधिवासः सर्वभूतनिगूढो भूतयोनियों कगम्यः सर्वज्ञानविमूढांस्तान्
सर्वज्ञाना निव्याकरणमुदरं ( गायत्र्याः) सर्वज्ञानित्वतृत्यनादिबोधस्वतन्त्रनित्य मलुतानन्तं षट्रोणशक्तयः सर्वज्ञेशो मायाले समन्वितो
व्यष्टिदेशं प्रविश्य तया मोहितो जीवत्वमगमत् सर्वज्ञो मघोऽप्रमेयोऽनाद्यन्तः सर्वज्ञोऽसौ भवेत्कामरूपः पवनवेगवान्
सर्वतत्त्वसद्विद्धि ह्यहं भूमा सदाशिवः सर्वतन्त्रेषु गोप्यमहाविद्या भवति सर्वतः खल्वयं मुखवान्विश्व
रूपत्वात् सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमलोके सर्वमावृत्य तिष्ठति [ श्वेताश्व. ३।१६+
Jain Education International
उपनिषद्वाक्यमहाकोशः
संहितो. १/२
वनदु. २०
अ. शां. ८९
यो. शि. ३।२५ नृसिंहो. ५/६
यो. शि. ३।२०
जाबाल्यु. २
शांडि. २|१|४ भ.गी. ३१३२ सन्ध्यो २३
ना.पू. ता. ६।१
पैङ्गलो. ११५ मैत्रा. ७/१
यो शि. १।१४८
ते. बिं. ३।५१
मं. बा. १।४
अव्यक्तो. ३
सर्वत्र दा
सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा । सर्वतः श्रुतिमत्येवश सर्वमावृत्य तिष्ठति सर्वतः श्रुतिमल्लोके सर्वतः सम्प्लुतोद
सर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्ति
भ.गी. १३/१४
मवाप्य प्रारब्धप्रतिभासनाशपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा देहपवनपर्यन्तं
स्वरूपा
नुसन्धानेन वसेत् सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः
सर्वतेजः प्रकाशात्मा नादानन्द
सर्वत्र चतुर्थस्वरा मन्द्रस्वराश्च
प्रस्तावा चतुर्थमन्द्रातिस्वार्याच स्वराश्च भवन्ति
मयात्मकः
सर्वतोऽक्षिशिरोमुखम् सर्वतो मां पाहि पाहि समन्तात् सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वात्... मन आदिसाक्षिणमन्विच्छेत् सर्वतोमुखमसर्वतोमुखं नृसिंहमनृसिंहं भीषणमभीषणं.. नृसिंहानुष्टुभैव बुबुधिरे सर्वतोमुखमित्याह - सर्वतः खल्वयं मुखवान् विश्वरूपत्वात् सर्वतोमुखं पञ्चमं स्थानं (जानीयात् ) नृ. पू. २/३ सर्वतो वितता दृष्टिः प्रत्यग्भूता
नृसिंहो. ६।१
अव्यक्तो. ३
अमन. २/६३
शनैः शनैः सर्वत्र गतास्तोभावः सर्वत्रनिवृत्ताः सर्वत्र प्रवृत्ताः सर्वत्रगमचिन्त्यं च
संहितो. २/१ भ.गी. १२/३
सर्वत्र जडहीनात्मा सर्वेषा
मन्तरात्मकः
सर्वत्र तृप्तिरूपोऽहं परामृतसोऽस्म्यहम् सर्वत्र दानप्रतिग्रहः सोमयाज्यपूतो
भवति
गुद्यका. ४८ भ. गी. १३।१४ भ.गी. २१४६
For Private & Personal Use Only
ना. प. ७/३
मैत्रे. ३।१२
ते.बि. ५/३
भ.गी. १३/१४
गणप. ३
नृसिंहो. ७/५
संहितो. २२
ते. विं. ४।४४
ते. चिं. ३।३९
संहितो. ५/१
www.jainelibrary.org