________________
सर्गेऽपि
उपनिषद्वाक्यमहाकोशः
सर्वजन
६५१
सर्गेऽपि नोपजायन्ते
भ. गी. १४।२ सर्वकर्मविनिर्मुक्तः काम-क्रोध-लोभसर्गे यान्ति परन्तप
भ. गी. ७१२७ मोह-मद-मात्सर्यादिकं दग्ध्वा सर्पति सर्पविदः (उपासते) मुगलो. ३२ त्रिगुणातीतः...स्थिरमति - सर्पत्वेन यथा रज्जू रजतत्वेन
नृतवादी गिरिकन्दरेषु वसेत् ना. प. ७२ शक्तिका । विनिर्णीता विमूढेन
सर्वकर्माणि मनसा
भ. गी. ५।१३ वेहल्वेन तथाऽऽत्मता यो. शि. ४.२२ सर्वकर्माण्यपि सदा
भ.गी. १८५६ सा गन्धः पितरम्तभिधनमेत.
सर्वकर्मा सर्वकामः सर्वगन्धः स्साम सर्वस्मिन्प्रोतम् छांदो. २।२१।१ सर्वरसः सर्वमिदमस्यात्तः छांदो. ३३१४।४ साणामस्मि वासुकिः
भ. गी. १०।२८ सर्वकारणकार्यात्मा कार्यकारणसादौ रम्जुसत्तेव ब्रह्मसत्तैव
___ वर्जितः
ते. चिं. ५१ केवलम् । प्रपश्चाधाररूपेण
सर्वकारणं परं ब्रह्म
मं. ब्रा. ३११ वर्ततेऽतो अगमहि आ. प्र. १३ सर्वकालं हंसं प्रकाशकम्
पा. ब्र.४ सर्व मारमा जायते पुरुषोत्तमान सि. वि. २
सर्वकालाबाधितं ब्रह्म
त्रि.म.ना. ११३ सर्व इन्मामुपयन्ति विश्वतः बा. मं. २०
सर्वक्षेत्रेषु भारत
भ.गी. १३३ सर्व ऊष्माणः प्रजापतेरात्मनः छांदो. २२२॥३
सर्वगं सच्चिदात्मानं ज्ञानचक्षुसर्व एते पुण्यलोका भवन्दिर छांदो. २।२३।१
निरीक्षते । अज्ञानचक्षुक्षेत सर्व पते विष्णुलिग्निनः शिखिन
भास्वन्तं भानुमन्धवत् वराहो. २०१८ उपवीतिनः शुद्धचित्ताः...
सर्वगः सर्वसम्बन्धो गत्यभावान्न पुण्यश्लोका भवन्ति
शाट्याय. ११
गच्छति । नास्त्यसावाश्रया
तेत्ति. २।३ सर्व एव त मायुर्यन्ति सर्व एव महारथाः
भ.गी. ११६
भावात्सद्रूपत्वादथास्ति च महो. २१८ सर्व एव विमुच्यन्ते ये नराः
सर्वगुह्यतमं भूयः
भ.गी. १८/६ शिवमाश्रिताः
शिवो. ११३२
सर्वगो ह्येष ईश्वरः क्रियाज्ञानात्मा नृसिंहो. ९।४ सर्वकरणानि मनसि सम्प्रतिष्ठाप्य
सर्वचिन्तावधिर्गुरुः
ते. बि. ५।१ ध्यानम्
अ. शिखो. ३ सर्वचिन्तां परित्यज्य चिन्मात्र. सर्वकरणोपसंहाराद्धार्यधारणा
परमो भव
शांडि.११७२. प्रय तुरीयम्
अ. शिखो.३ सर्वचिन्तां परित्यज्य सावधानेन सर्वकर्ता च योगीन्द्रः स्वतन्त्रो.
चेतसा । नाद एवानुसन्धेयो ऽनन्तरूपवान् यो.शि. १११५० योगसाम्राज्यमिच्छता
वराहो. २१८३ सर्वकर्मकदप्यहम्
मैत्रे. ३११५ सर्वचिन्तां समुत्मृज्य सर्वचेष्टासर्वकर्मनिराकरणमाषाहनम्
विवर्जितः । नादमेवानुसन्ध्या[म.ग्रा. २५+
नादे चित्तं विलीयते
ना. बि.४१ सर्वकर्मपरित्यागी नित्यतृप्तो
सर्वजगदात्मत्वेन पश्यस्त्यक्ताहनिराश्रयः । न पुण्येन न पापेन
कारो ब्रह्माहमस्मीति चिन्तयनेतरेण व लिप्यते
अ. पू. ५।९७ निदं सर्व यदयमात्मेति भावयसर्वकर्मफलत्यागं [भ.गी.१२।११ +१८।२
न्कृतकृत्यो भवति
म. प्रा. २८ सर्वकर्मफलादीनां मनसैव न
सर्वजनविश्वजनशत्रुजनवश्य जनकर्मणा। निपुणो यः परित्यागी
सर्वजनस्य दृशं लं लां श्रीं हां सोऽसंसक्त इति स्मृतः अ. पू. २६ ह्रीं मनः स्तम्भय स्तम्भय
लाङ्गलो. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org