Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 290
________________ ६३२ सद्योजाता. उपनिषद्वाक्यमहाकोशः सन्तुष्टो सद्योजातादाह्मणाः सम्बभूवुः सि. शि. ९ स निर्गुणः स निरहङ्कारः स सद्योजातेन वै पादान् सर्वाङ्ग निर्विकल्पः स निरीहः स प्रणवेन तु[बृ. जा. ३।३२+ ४१ निर्विकार:... गणेशो, २४ सदूपत्वं सदा मम वराहो. ३।९ स निर्देष्टुमशक्यो यो वेदवाक्यैसद्रूपया माययोत्पादिताः काम रगम्यत: । यस्य किश्चिदहि. क्रोधादयो गुणाः संसारोत्पत्ति नास्ति किश्चिदन्तः कियन्नच ते. बि. ५/९ प्रयोजका भवन्ति सामर. १०२ स निश्चयेन योक्तव्यः भ.गी. ६२३ सद्रूपं परमं ब्रह्म त्रिपरिच्छेद : स निष्कर्ममार्गीयो भवति सामर. ९८ वर्जितम् कठरु.३० स नैव व्यभवत् , स शौद्रं वर्णसद्वाऽसद्वा स्थितिर्वापि यस्य मसृजत बृह. ११४१३ नास्ति क्षराक्षरम् ते. बि. ६।११ स नैव व्यभवत् , स विशमसृजत बृह. १२४१२ सद्वैतमनिर्वाच्यं ब्रह्म त्रि.म.ना. १३ स नैव व्यभवच्छ्रेयोरूपममृजत .४. १२४।१४ स द्वितीयमैच्छत् बृह. २४।३ स नोत्तस्थौ, तं पाणिनापेषं सदृत्तमिव सर्वे देवास्तं सेवन्ते । त्रि.म.ना. ८७ बोधयाञ्चकार बृह. २।१।१५ स नो बन्धुर्जनिता स विधाता स ध्यातपूर्वामुखो भूत्वा भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदः। चतुर्वे. १ धामानि वेद भुवनानि विश्वा महाना. २।५ स न इन्द्रः कामवरं ददातु चित्त्यु. ११३८ स नो बुद्धथा शुभया संयुनक्तु [श्वेता. ४.१+४|१२ सनत्सुजातादिसनातनाद्यैरीड्यो स नो भूतो यो वाऽमृतात्मा महेशो भगवानादिदेवः शरभो. २० सुपुष्टिमस्मत्पितरं पवित्रं स नोऽस्तु भूत्यैकमलं परायस्वाहा पारमा. ९/९ सन दह्यतेऽथ मुच्यते छांदो. ६।१६।२ स नो मुञ्चतु दुरितादवद्यात् सहवे. ९ स न साधुना कर्मणा भूयान् , नो स नो मृत्योस्त्रायतां पावर हंसो एवासाधुना कनीयान् बृह. ४॥४॥२२ ...ज्योग्जीवा जरामशीमहि महाना. १३१९ स नः पर्षदतिदुर्गाणि विश्वा क्षामद्देवो मतिदुरितात्यग्निः स नो हि मायया जन्म युज्यते महाना. ६।१७ । न तु तत्त्वतः मद्वैत. २७ स नः सुवः संशिशाधि महाना. ६५ सन्तत: शिलाभिस्तु लम्बत्यासनातनस्त्वं पुरुषो मतो मे भ.गी. ११।१८ कोशसन्निभम् । तस्यान्ते सुषिरर स नारमतैकः स आत्मानम - सूक्ष्म तस्मिन्सर्वे प्रतिष्ठितम् महाना. ९८ भिध्यायन बह्वीः प्रजा असृजत् मैत्रा. २१६ सन्तमेनं सतो विदः तेत्ति. २६ स नारायणो भवतीत्युपनिषत् त्रि.म.ना. २।९ सन्ति पत्राः सबहवो दरिद्राणाम. स नारायणो विराट्पुरुषो भवति । ना.उ.ता. ३१ निच्छताम नास्ति पुत्रः समृद्धानां स नाराशरसीरधीते स विचित्रं विधिचेष्टितम भवसं. २१२ प्रणवमधीते ग. शो. ५।४ सन्तिष्ठेभियमेन लिङ्गोप.१ स निधीनां त्वं निधिपतिः ग. शो. २।१ सन्तीन्द्रियाणि सन्त्या ...योगो स निन्दामर्षसहिष्णः । स पडूमि न च नास्ति रुक मायुर्वे. ३ वर्जितः प. हं. प. ११ सन्तुष्ट इति कथ्यते महो.४.३६,३७ स नियच्छति मधुकरः श्वेव सन्तुष्टः सततं योगी भ.गी. १२।१४ विकर्मकः पेरन, १ : सन्तुष्टो येन केनचित भ.गी. १२।१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384