Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
६४०
स मानसा
उपनिषद्वाक्यमहाकोशः
समुद्रान
स मानसान्सप्त पुत्रानसृजत् सुबालो ॥३ समिद्भुमो धूमोऽचिरचिरङ्गारा समानस्तु द्वयोर्मध्ये गोक्षीर
अङ्गारा विस्फुलिङ्गाः
बृह. ६।२।१४ धवलप्रभः।मापाण्डर उदानश्च
समिधर सौम्याहरोप त्वा नेष्ये व्यानो ह्यचिःसमप्रभः अ. ना. ३८ न सत्यादगाः
छांदो. ४४५ समानः सर्वगात्रेषु सर्वव्यापी
समीकरणोन्नयनग्रहण प्रवणोच्छ्रासा व्यवस्थितः
त्रि. ब्रा. २८१ वायुकार्यप्राणादिविषयाः त्रि. प्रा. ११४ समानः सर्वदेहेषु व्याप्य तिष्ठत्य
स मुक्तः परमेश्वरः
महो. ६८ संशयः
जा. द. ४।२९ स मुक्तः स पूज्यः स योगी स समानः सर्वसामीप्यं करोति
परमहंसःसोऽवधूतः स ब्राह्मणइति निरा. ३२ मुनिपुङ्गव
जा. द. ४।३१ स मुक्तो भवति, स स्वप्रकाशोभवति गणेशो. ५८ समानसीन आत्मा जनानाम् चित्यु.११।१।२ स मुक्तो भवति तस्मै स्वात्मानं (ॐ) समानात्मने ॐ तत्सर्भुव
तु ददामि वै
गोपालो. २०३६ स्तस्मै समानात्मने नमो नमः गोपालो. ३३१० स मुक्तोऽहमस्मि
गोपालो. २०१४ समाने तृप्यति मनस्तृप्यति । छांदो. ५।२२।२ स मुखाच्च योनेहस्ताभ्यां चाग्निसमाने वृक्षे पुरुषो निमनोऽनीशया
। मसृजत
बृह. १४६ शोचतिमुह्यमानः मुण्ड.३।१।२+ श्वेताश्व. ४७ समुदस्ताश्रमितोऽई प्रविततसुखसमाने वै तत्परिडूतो मेन
पूर्णसंविदेवा हम्
मा. प्र.३ इत्यागस्त्यः
३ ऐत. ११११ समुदेति परानन्दा या तनुः पारमेसमानो नाभिदेशे तु उदानः
श्वरी । मनसैव मनश्छित्वा सा कण्ठमाश्रितः म. ना. ३५ स्वयं लभ्यते गतिः
म. प. ११५३ समानो मैत्रावरुणः
प्रा. हो. ४१ समुदर मेनो ब्रह्मन् मातङ्गमिव समास्निग्धान्दृढानस्थूलान्क्षौम
कर्दमात्
महो. ५।१३५ सुत्रेण धारयेत् (रुद्राक्षान् ) रु. जा. १३ । समुद्र एवास्य बन्धुः, समुद्रो योनिः बृह. १२१२ स मा भग प्रविश स्वाहा
तैत्ति . १॥४॥६ समुद्रमापः प्रविशन्ति यत् भ.गी. २१७० समासक्तं तथा (यथा-यदा-सदा)
समुद्रमेवाभिमुखा द्रवन्ति भ.गी. ११०२८ चित्तं जन्तीविषयगोचरे (रं)।
समुद्रवेलेव दुर्निवार्यमस्य मृत्योयदेवं ब्रह्मणि स्यारत्को न
रागमनम्
मैत्रा. ४२ मुच्येत बन्धनात्
मैत्रा. ६३४ समदस्योत्तरे तीरे द्विविदो नाम [+शाट्या. २+भवसं. ३।१५ मैत्रे. १२१२
वानरः। चातुर्थिक ज्वरं हन्ति समासेनैव कौन्तेय
भ.गी. १८.५० लिखित्वा यस्तु पश्यति वनदु. ९८ समाहिता नित्यतृप्ता यथाभूतार्थ
समुद्रादर्णवादधि संवत्सरो दर्शिनी । ब्रह्मन्समाधिशब्देन
अजायत [महाना.६।२+R.म. १०।१९०२ परा प्रज्ञोच्यते बुधैः
अ. पू. १६४८
समुद्रादूमिर्मधुमार उदारदुपार समाः निग्धा दृढाः स्थूलाः कण्टकैः
शुना सममृतत्वमानः[महाना.८1८ ऋ.मं. ४५८१ संयुताः शुभाः (रुद्राक्षाः) रु. जा. ११ ।।
[+वा. सं. १७८९+तै. मा. १०११०२ समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् मुण्ड. श२।१२ | समुद्रान्सरितः पर्वतान्वनानि मही समिनिसमुत्पन्नं धार्य वै
पातालंच...ततो वै सृष्टिप्रचारिणा ( भस्म) बृ. जा. ५/५ । मचीकरत
गणेशो. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384