Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सम्यग्वा.
उपनिषद्वाक्यमहाकोशः
सय पता
६४३
-
सम्यग्वासनया त्यकं मुक्तमि
स य एतदेवममृतं वेद रुद्राणास्यभिधीयते
मुक्तिको. २०१६ । मेवैको भूत्वेन्द्रेणैव मुखेनैतसम्यग्व्यवसितो हि सः भ.गी. ९।३० देवामृतं दृष्टा तृप्यति
छांदो. ३१७३ सम्यक्तिमीलिताशः किश्चिदुन्मी
। स य एतदेवममृतं वेद साध्याना. लिताक्षः...परं प्रशावलोकयं.
___ मेवैको भूत्वा ब्रह्मणैव मुखेनैत... छांदो. ३।१०।३ स्तद्रूपो भवति (योगी) अद्यता.१ । स य एतदेवममृतं वेद मरुतामेवैको सम्यन्यासःसन्न्यासः । न तु
। भूत्वा सोमेनैव मुखेन... छांदो. ३।९।३ __ मुण्डितमुण्डः [गुरषो. २+ पीतां. २ स य एतदेवममृतं वेदादित्यासम्यश्वि हास्मै सर्वाणि भूतानि
नामेवैको भूत्वा वरुणेनैव श्रेष्ठपाय कल्पन्ते
बृह. ५.१३३३ मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छांदो. ३ ८३ सय भाकाशं ब्रह्मेत्युपास्ते
स य एतदेव रूपमभिसंविशमाकाशवतो वै स लोकान्प्रकाश
___ त्येतस्माद्रूपादुदेति
छांदो. ३.६३ पतोऽसम्भाधानुरुगायवतो.
स य एतदेव विद्वानक्षरं प्रणौऽभिसिद्धपति
छांदो. ७।१२।२ त्येतदेवाहर स्वरममत. स य आत्मानमेव प्रियमुपास्ते न
मभयं प्रविशति
छांदो. ११४५ हास्य प्रियं प्रमायुकं भवति
बृह. १४८ सय एतदेवं विनादित्यं सय आत्मानमेव लोकमुपास्ते न
ब्रह्मेत्युपास्ते...(मा. पा.) छांदो. ३।१९।४ हास्य कर्म क्षीयते
बृह. १।४।१५ स य एतदेवं विद्वारा सामेत्युसय माशां ब्रोत्युपास्ते आश
पास्तेऽभ्याशो हसदेन साधवो ___ याऽस्य सर्वे कामाः समृद्धयन्ति छांदो. १४२ मा च गच्छेयुरुप च नमेयुः छांदो. २०१४ स य इच्छेत्पुत्रो..अनुप्रवीत(मा.पा.) बृ. उ. ६।४।१४ स य एतदेवं वेदाऽभि हेनं सर्वाणि स य इच्छेत्पुत्रो मे शुक्लो जायेत
भूतानि संवाञ्छन्ति
केनो.४६ घेदमनुब्रुवीत, सर्वमायुरियादिति बृह. ६।४।१४ । स च एतद्गायत्रं प्राणेषु प्रोतं वेद स य इदमविद्वानग्निहोत्रं जुहोति
प्राणी भवति
छांदो. २.११।२ यथाऽङ्गारानपोह्य भस्मनि
स य एतमेवमुपास्ते यात्मन्बी ह जुहुयात्तादृक्तत्स्यात्
छांदो. ५।२४।१ भवत्यात्मन्विनी हास्य प्रजा स य इमास्त्रींल्लोकान् पूर्णान्
भवति
बृह. २।१।१३ प्रतिगृहीयात सोऽस्या एत.
स य एतमेव उपास्ते; तेजस्वी ह स्प्रथमं पदमाप्नुयात्
बृह. ५।१४।६
भवति तेजस्विनी हास्य सय इहान्वायत्तमिदमविद्वाने.
प्रजा भवति
बृह्. २१११४,५ वैतदुपास्ते पापीयान्भव
। स य एतमेवमुपास्तेऽतिष्ठाः त्यार्तिमा त्यवम्रियते
आर्षे. ४३ सर्वेषां भूतानां मूर्धा राजा प्रय एतदनमन्ने प्रतिउित वेद
भवति [बृह. २।१।२,३, ६,७,८,९ प्रतितिष्ठति
तैत्ति. ३७,८,५ स य एतमेवमुपास्ते द्वितीयवान्ह स य एतदुपास्ते न स पाप्मनो
___ भवति नास्माद्गणश्चिछद्यते बृह. २।११११ व्यावतेते
बृह. १।५।२ स य एतमेवमुपास्तेऽहरहर्ह सुतः स य एतदेवममृतं वेद वसूनामेवैको
प्रसुतो भवति नास्यान्नं क्षीयते बृह. २।११३ भूत्वाऽग्निनेव मुख तदेवामृतं
__स य एतानेवं पञ्च पुरुषान् स्वर्गस्य दृष्ट्वा तृप्यति छांदो. ३।६।३ द्वारपान्वेद
छांदो. ३११३१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384