Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
समुद्रे अ.
उपनिषद्वाक्यमहाकोशः
सम्बद्धा
-
-
समुद्रे अन्तः कवयो विचचक्षते चित्त्यु. १११११ सम्पदुदरे न्यस्तः शुक्रविन्दुसमूलोन्भूलिते पुण्यपापाख्ये
रचेतनः । स पित्रा केन यत्नेन कर्मसञ्चये
अध्यात्मो. ३९ । गर्भस्थः केन पालितः शिवो. ४१०६ समूलो वा एष परिशुष्यति
सम्पश्यध्वा एवमा प्रमदत छाग. २।४ । योऽनृतमभिवदति
प्रो . ६३१ स मृत्युं तरति स संसारं तरति
। सम्पश्यन्कर्तुमर्हसि
भ. गी. ३२२० सोऽमृतत्वं च गच्छति न. पू. ३२२ सम्पीड्य सीविनी सूक्ष्मांगल्फेनैव स मृत्युं तरति स पाप्मानं तरति
तु सव्यतः । सव्यं दक्षिणस ब्रह्महत्यां तरति
न. पू. ५।१० गुल्फेन मुक्तासनमुदीरितम शांडि. १३२९ स मृत्युं तरति स पाप्मानं तरति
सम्पूजकः पञ्चमहोपपातकैर्युक्तो स संसारं तरति
नृ. पू. २।१
. विमुक्तः शिवरूपमेति १ बिल्वो. १२ स मृत्युपाशान्पुरतः प्रणोद्य
सम्पूर्ण इव शीतांशुरतिष्ठदमल:शुकः महो. २।२७ शोकातिगों मोदते स्वर्गलोके कठो. ११८ सम्पूर्णकुम्भवदेहं कुम्भयेन्मातरिश्वना त्रि. ना. २।९८ समेन्द्रो मेधया स्पृणोतु
सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको [तैत्ति. १२४१+
ना. प. ४।४५
____ भवेत् स मे युक्ततमो मतः
जा. द. ६३१३ भ.गी.६१४७
सम्पूर्णहृदयः शून्ये त्वारम्भे योगसमेष्यामि शिलासाम्यं निर्विकल्प
___ वान्भवेत्
सौ. ल. १० समाधिना
१ सं.सो.२०५३
सम्पूर्ण परमात्मनि । भिन्नाभिन्नं न स मोडते मोदनीयर हि लब्ध्वा विवृतर सन नचिकेतसं मन्ये कठो. २०१३
पश्यन्ति तस्याहं पश्चमाश्रयः तत्वो. ४ समे शुचौ शर्करावहिवालुका
सम्पूर्णानन्दैकबोधो ब्रह्मैवाहमस्मि प. हं. प. ११ विवर्जिते शब्नजलाश्रया
सम्प्रज्ञातसमाधिः स्याद्धधानादिभिः। मनोनुकूले, न तु
भ्यासप्रकर्षतः
मुक्तिको.२०५३ चक्षुपीडने गुहानिवाताश्रयणे
सम्प्रत्यवसितानां च महापातकिनां प्रयोजयेत् [ श्वेताश्व. २।१०+ भवसं. ३२२३
तथा । व्रात्यानामभिशस्तानां
संन्यासं नैव कारयेत समोऽहं सर्वभूतेषु भ.गी. ९।२९
१ सं. सो. २४ सम्पत्सुतस्त्रीप्रलये स्वगेहाद्वि
सम्प्रसूतकलत्राणि गृहाण्युप्रानिर्गता मुण्डितशीर्षका ये।
पदामिद
महो. ३७ स्वाची द्विजैस्ते भुवि कारयन्ति
सम्प्राप्यैनमृषयोज्ञानतृमाः कृता. भवन्तु लोकाः खलु सावधानाः भवसं. ११५५ । त्मानो वीतरागा:प्रशान्ताः । (यो ह वै) सम्पदं वेद सर
ते सर्वगं सर्वतः प्राप्य धीरा हास्मै कामाः पद्यन्ते देवाश्च
। युक्तात्मानः सर्वमेवापियन्ति मुण्ड. ३१२१५ मानुषाश्च, श्रोत्रं वाव सम्पत् छांदो. ५श४ सम्प्रेक्ष्य नासिका स्वं
म.गी. ६।१३ सम्पदः परमापदः
अध्युप. २६ सम्बद्धासनमेद्रमझिमुगलं कर्णाक्षिसम्पदे स्वाहेत्यनाराज्यस्य हुवा
नासापुटदारालिभिर्नियम्य मन्थे सम्पातमवनयेत् छांदो. ५।२१५ पक्नं वक्त्रेण वा पूरितम् । बवा सम्पममेवैतत्सम्मितमेव
मार्षे. ५.३ वक्षसि बमानसहितं मूर्धिन सम्परेतोऽस्यात्मा म चिरमिव
स्थिरं धारसेदेव यान्ति विशेष. जीविष्यतीति विपात् ३ ऐत. ४४ वरचसमसा योगीघरास्तन्मना यो. चू. ११४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384