Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
६३८
(तद्यथा ) समञ्जनवता रथेन यं कार्म कामयते तमभ्यश्रुते एवमेवैतया..
समजन
समता सर्वभावेषु याऽसौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् समता स्वच्छता सौम्या सप्तमी
भूमिका भवेत् समवावशिष्यते समत्वं योग उच्यते समदुःखसुखं घोरं
समदुःखसुखः क्षमी
समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत्
समदुःखसुखः स्वस्थः
स मनसा वाचं... अशनायां मृत्यु: ... ( मा. पा. ) स मनसा वाचं मिथुनं समभवत् स मनुष्याणां परम मानन्दः स मनुष्यानाकर्षयति सर्वाना - कर्षयति समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः । यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्म देवताः ॥ यद वेदशास्त्राणि तुलसी तां
नमाम्यहम्
समप्रधानौ समसत्त्वौ समोजो
वयोः शक्तिरजरा विश्वयोनिः समबुद्धिर्विशिष्यते समभ्यसेतथा ध्यानं घटिका
पष्टिमेव च
समं धनमुद्धृत्य महा यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः समय बिल्वं च सहस्रनामभि
मित्रवेण बिल्वैः.. समलं समम च साभासं च सदां त्यज समलोष्टाश्मकाञ्चनः
[ भ.गी. ६।८ + १४/२४
Jain Education International
उपनिषद्वाक्यमहाकोशः
संहितो. ११९
महो. ६४
अ. पू. ५/८५ महो. ६ २, ३ भ.गी. २।४८
भ.गी. २।१५
भ.गी. १२/१३
ना. प. ५१४८
भ.गी. १४।२४
बृह. ११२/४
बृह. ११२१४
बृह. ४/३/३३
नृ. पू. ५/१२
तुलस्यु. ९
त्रिपुरो १४ भ.गी. ६६९
इतिहा, ७०
१ बिल्वो . १०
समवस्थितमीश्वरम् समवेतान् कुरूनिति समवेता युयुत्सवः
अमन. २१२६
ना. प. ३१३५
स महत
समस्तपातको पपातक... समस्त
पापहरणार्थ (गायत्री) संस्मरेत् गायत्रीर. ९ समस्तभुवनस्याधोभागे जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते समस्तयातायातवर्ज्य नैवेयम् समस्त वेदशास्त्रेतिहासपुराणानि समस्त विद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः
समस्तवेदान्तसार सिद्धान्तार्थकले - वरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे
समस्तसाक्षिं तमसः परस्तात् समस्तसाक्षिं सदसद्विहीनं प्रयाति
शुद्धं परमात्मरूपम् समस्तसाक्षी सर्वात्मा सर्वभूत..
गुहाशयः
समस्ता वासनास्त्यक्त्वा निर्विकल्प. समाधितः । तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते
भ.गी. १३/२९ भ.गी. १२५
भ. गी. ११
प्र. वि. १०७
समस्तस्य खलु साम्ना उपासन साधु छांदो. २/१/१ समस्तस्वरूपविरोधकारिण्यपरि
च्छिन्नतिरस्करिण्याकारा
वैष्णवी महायोगमाया
समस्तयागानां रुद्रः पशुपतिः कर्ता समस्तविषयाणां मनसः स्थैर्येणानुसन्धानं कुसुम् १ यो. त. १०४ समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् समस्तावयवेभ्यस्त्वं पृथक् भूप व्यवस्थितः
समस्ता विद्याण्डव्यापको भवति स महत्तत्त्वाभिमानी स्पष्टास्पष्टवपुर्भवति
For Private & Personal Use Only
सीतो. १०
भावनो. ८
वराहो. १/१
सर्वसा. शीर्षक कैव. ७
कैव. २४
त्रि.म.ना. ६१५
पा. प्र. २
भावनो. ८
महो. ६ १२
भवसं. २।२९
म.पू. ४१६२ त्रि.म. ना. २/६
बैङ्गलो. १११
www.jainelibrary.org

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384