________________
६३८
(तद्यथा ) समञ्जनवता रथेन यं कार्म कामयते तमभ्यश्रुते एवमेवैतया..
समजन
समता सर्वभावेषु याऽसौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् समता स्वच्छता सौम्या सप्तमी
भूमिका भवेत् समवावशिष्यते समत्वं योग उच्यते समदुःखसुखं घोरं
समदुःखसुखः क्षमी
समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत्
समदुःखसुखः स्वस्थः
स मनसा वाचं... अशनायां मृत्यु: ... ( मा. पा. ) स मनसा वाचं मिथुनं समभवत् स मनुष्याणां परम मानन्दः स मनुष्यानाकर्षयति सर्वाना - कर्षयति समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः । यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्म देवताः ॥ यद वेदशास्त्राणि तुलसी तां
नमाम्यहम्
समप्रधानौ समसत्त्वौ समोजो
वयोः शक्तिरजरा विश्वयोनिः समबुद्धिर्विशिष्यते समभ्यसेतथा ध्यानं घटिका
पष्टिमेव च
समं धनमुद्धृत्य महा यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः समय बिल्वं च सहस्रनामभि
मित्रवेण बिल्वैः.. समलं समम च साभासं च सदां त्यज समलोष्टाश्मकाञ्चनः
[ भ.गी. ६।८ + १४/२४
Jain Education International
उपनिषद्वाक्यमहाकोशः
संहितो. ११९
महो. ६४
अ. पू. ५/८५ महो. ६ २, ३ भ.गी. २।४८
भ.गी. २।१५
भ.गी. १२/१३
ना. प. ५१४८
भ.गी. १४।२४
बृह. ११२/४
बृह. ११२१४
बृह. ४/३/३३
नृ. पू. ५/१२
तुलस्यु. ९
त्रिपुरो १४ भ.गी. ६६९
इतिहा, ७०
१ बिल्वो . १०
समवस्थितमीश्वरम् समवेतान् कुरूनिति समवेता युयुत्सवः
अमन. २१२६
ना. प. ३१३५
स महत
समस्तपातको पपातक... समस्त
पापहरणार्थ (गायत्री) संस्मरेत् गायत्रीर. ९ समस्तभुवनस्याधोभागे जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते समस्तयातायातवर्ज्य नैवेयम् समस्त वेदशास्त्रेतिहासपुराणानि समस्त विद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः
समस्तवेदान्तसार सिद्धान्तार्थकले - वरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे
समस्तसाक्षिं तमसः परस्तात् समस्तसाक्षिं सदसद्विहीनं प्रयाति
शुद्धं परमात्मरूपम् समस्तसाक्षी सर्वात्मा सर्वभूत..
गुहाशयः
समस्ता वासनास्त्यक्त्वा निर्विकल्प. समाधितः । तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते
भ.गी. १३/२९ भ.गी. १२५
भ. गी. ११
प्र. वि. १०७
समस्तस्य खलु साम्ना उपासन साधु छांदो. २/१/१ समस्तस्वरूपविरोधकारिण्यपरि
च्छिन्नतिरस्करिण्याकारा
वैष्णवी महायोगमाया
समस्तयागानां रुद्रः पशुपतिः कर्ता समस्तविषयाणां मनसः स्थैर्येणानुसन्धानं कुसुम् १ यो. त. १०४ समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् समस्तावयवेभ्यस्त्वं पृथक् भूप व्यवस्थितः
समस्ता विद्याण्डव्यापको भवति स महत्तत्त्वाभिमानी स्पष्टास्पष्टवपुर्भवति
For Private & Personal Use Only
सीतो. १०
भावनो. ८
वराहो. १/१
सर्वसा. शीर्षक कैव. ७
कैव. २४
त्रि.म.ना. ६१५
पा. प्र. २
भावनो. ८
महो. ६ १२
भवसं. २।२९
म.पू. ४१६२ त्रि.म. ना. २/६
बैङ्गलो. १११
www.jainelibrary.org