________________
समहम्य
उपनिषद्वाक्यमहाकोशः
समानवा
समहन्यन्त सा पृथिव्यभवत् वृह. १।२।२ । समाधि सर्वदा कुर्यादृदये वाऽथवा समहात्मा सुदुर्लभः भ.गी. ७१९ बहिः ।
सरस्व. ४९ स महामखो महायोगः
१ अवधू. ६ समाधिः समतावस्था साष्टांगो योग समं कायशिरोधी भ.गी. ६१ । उच्यते
१ यो. स. २५ समं पश्यति योऽर्जुन
भ. गी. ६३३२
समाधिः संविदुत्पत्तिः परजीवैसमं पश्यन् हि सर्वत्र
भ.गी. १३१२९ ___ कतां प्रति
प. पू. ५/७५ समाधिस्त्वेकरूप:
शांडि. १२२ समं सर्वेषु भूतेषु
भ.गी. ५३२८ समाधिस्थस्य केशव
भ.गी. २०५४ समः शत्रो व मित्रे च
भ.गी. १२।१८
(अथ) समाधि:-जीवात्मपर. समः सङ्गविवर्जितः
भ. गी. १२।१८
मात्मैक्यावस्थात्रिपुटीरहिता समः समरसाभासस्तिष्ठामि
परमानन्दरूपा शुद्धचैतन्यास्वच्छतां गतः प. पू. ३११२ । स्मिका भवति
शांडि. श८४ समः सर्वेषु भूतेषु
भ.गी. १८५४ समाधिः समतावस्था जीवात्मपरमासमः सिद्धावसिद्धौ व
भ. गी. ४.२२ । त्मनोः । यदि स्वदेहमुत्रष्टुसमागमस्तयोरेव हृदयान्तर्गते सुषौ मैत्रा. ७।११
१ यो. त. १०५ समागादिती३ तत्सायमभवत् १ऐत. ११५।१ : समाधिः संविदुत्पत्तिः परजीवैस मा ज्येष्ठपार श्रेष्टथर राज्यमा
कतां प्रति
जा. द. १०११
| समाधो क्रियमाणे तु विनान्याधिपत्यं गमयत्वहमेवेदर सर्वमसानीति
छांदो. ५।२६ । यान्ति वै बलात्
ते. बि. २४० समाधौ न विधीयते
भ. गी. २।४४ समाधाय स सात्त्विकः
भ.गी. १७।११
११ समाधौ परमं ज्योतिरनन्तं समाधावचला बुद्धिः
भ.गी. २०५३ विश्वतोमुखम्
यो. चू. १० समाविकालात्प्रागेव विचिन्त्याति
समाधौ मृदिततमोविकारस्य प्रयत्नतः । स्थूलसूक्ष्मकमात्सर्व
तदाकाराकारिताखण्डाकारचिदात्मनि विलापयेत्
अक्ष्युप. ४८
वृत्त्यात्मकसाक्षिचैतन्ये प्रपन. समाधिनि)(क)वमलस्य चेतसो
लयः सम्पद्यते
म. बा. २० निवेशितस्यात्मनि यत्सुखं
। समाधो मोक्षमाप्नोति त्यक्त्वा भवेत् । न शक्यते वर्णयितुं
कर्म शुभाशुभम
यो. चू. ११० गिरावदा स्वयंवदन्तःकरणेन
'समान उ एवायं चासो चोष्णोऽय. गृपते [ मैत्रा. ६३३४+ भवसं. ३।३१ ।
मुष्णोऽसौ स्वरः
छांदो. १२२ समाधिमय कार्याणि मा करोतु
समानप्राण एकस्तु जीवः स एक करोतु वा । हृदयेनारसर्वेहो
एव हि । रेचकादित्रयं कुर्यादृढमुक एवोत्तमाशयः मुक्तिको. २०१९ चित्तः समाहितः
ध्या. बि. ९९ समाधिमेकेन समममृतं यान्ति
समान मज्मापरियाति जागृविः चिस्यु. १०१४ योगिनः
योगकुं. ११४ समानमशीतयोऽध्यात्म चाधिदेवत समाधिस्थ मात्मकाम मातकामो
चानमेव
१ ऐत. १२२ निष्कामोजीर्णकामो हस्तिनि
। समानमेवाप्येति समानमेवास्तमेति सुबालो. ९५ सिंहेशे मशके नकुळे सर्प
समानवायुना सह सर्वासु नाडिषु राक्षसगन्धर्वे मृत्यो रूपाणि
रसं व्यापयासरूपेण देहे विदित्वा न बिमति कुतश्चनेति सुबालो. १२२ | वायुभरति
शांडि. ४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org