________________
६४०
स मानसा
उपनिषद्वाक्यमहाकोशः
समुद्रान
स मानसान्सप्त पुत्रानसृजत् सुबालो ॥३ समिद्भुमो धूमोऽचिरचिरङ्गारा समानस्तु द्वयोर्मध्ये गोक्षीर
अङ्गारा विस्फुलिङ्गाः
बृह. ६।२।१४ धवलप्रभः।मापाण्डर उदानश्च
समिधर सौम्याहरोप त्वा नेष्ये व्यानो ह्यचिःसमप्रभः अ. ना. ३८ न सत्यादगाः
छांदो. ४४५ समानः सर्वगात्रेषु सर्वव्यापी
समीकरणोन्नयनग्रहण प्रवणोच्छ्रासा व्यवस्थितः
त्रि. ब्रा. २८१ वायुकार्यप्राणादिविषयाः त्रि. प्रा. ११४ समानः सर्वदेहेषु व्याप्य तिष्ठत्य
स मुक्तः परमेश्वरः
महो. ६८ संशयः
जा. द. ४।२९ स मुक्तः स पूज्यः स योगी स समानः सर्वसामीप्यं करोति
परमहंसःसोऽवधूतः स ब्राह्मणइति निरा. ३२ मुनिपुङ्गव
जा. द. ४।३१ स मुक्तो भवति, स स्वप्रकाशोभवति गणेशो. ५८ समानसीन आत्मा जनानाम् चित्यु.११।१।२ स मुक्तो भवति तस्मै स्वात्मानं (ॐ) समानात्मने ॐ तत्सर्भुव
तु ददामि वै
गोपालो. २०३६ स्तस्मै समानात्मने नमो नमः गोपालो. ३३१० स मुक्तोऽहमस्मि
गोपालो. २०१४ समाने तृप्यति मनस्तृप्यति । छांदो. ५।२२।२ स मुखाच्च योनेहस्ताभ्यां चाग्निसमाने वृक्षे पुरुषो निमनोऽनीशया
। मसृजत
बृह. १४६ शोचतिमुह्यमानः मुण्ड.३।१।२+ श्वेताश्व. ४७ समुदस्ताश्रमितोऽई प्रविततसुखसमाने वै तत्परिडूतो मेन
पूर्णसंविदेवा हम्
मा. प्र.३ इत्यागस्त्यः
३ ऐत. ११११ समुदेति परानन्दा या तनुः पारमेसमानो नाभिदेशे तु उदानः
श्वरी । मनसैव मनश्छित्वा सा कण्ठमाश्रितः म. ना. ३५ स्वयं लभ्यते गतिः
म. प. ११५३ समानो मैत्रावरुणः
प्रा. हो. ४१ समुदर मेनो ब्रह्मन् मातङ्गमिव समास्निग्धान्दृढानस्थूलान्क्षौम
कर्दमात्
महो. ५।१३५ सुत्रेण धारयेत् (रुद्राक्षान् ) रु. जा. १३ । समुद्र एवास्य बन्धुः, समुद्रो योनिः बृह. १२१२ स मा भग प्रविश स्वाहा
तैत्ति . १॥४॥६ समुद्रमापः प्रविशन्ति यत् भ.गी. २१७० समासक्तं तथा (यथा-यदा-सदा)
समुद्रमेवाभिमुखा द्रवन्ति भ.गी. ११०२८ चित्तं जन्तीविषयगोचरे (रं)।
समुद्रवेलेव दुर्निवार्यमस्य मृत्योयदेवं ब्रह्मणि स्यारत्को न
रागमनम्
मैत्रा. ४२ मुच्येत बन्धनात्
मैत्रा. ६३४ समदस्योत्तरे तीरे द्विविदो नाम [+शाट्या. २+भवसं. ३।१५ मैत्रे. १२१२
वानरः। चातुर्थिक ज्वरं हन्ति समासेनैव कौन्तेय
भ.गी. १८.५० लिखित्वा यस्तु पश्यति वनदु. ९८ समाहिता नित्यतृप्ता यथाभूतार्थ
समुद्रादर्णवादधि संवत्सरो दर्शिनी । ब्रह्मन्समाधिशब्देन
अजायत [महाना.६।२+R.म. १०।१९०२ परा प्रज्ञोच्यते बुधैः
अ. पू. १६४८
समुद्रादूमिर्मधुमार उदारदुपार समाः निग्धा दृढाः स्थूलाः कण्टकैः
शुना सममृतत्वमानः[महाना.८1८ ऋ.मं. ४५८१ संयुताः शुभाः (रुद्राक्षाः) रु. जा. ११ ।।
[+वा. सं. १७८९+तै. मा. १०११०२ समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् मुण्ड. श२।१२ | समुद्रान्सरितः पर्वतान्वनानि मही समिनिसमुत्पन्नं धार्य वै
पातालंच...ततो वै सृष्टिप्रचारिणा ( भस्म) बृ. जा. ५/५ । मचीकरत
गणेशो. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org