Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 295
________________ स ब्रह्मविद्यां उपनिषद्वाक्यमहाकोशः समअन ६३७ स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् मुण्ड. ०११ मानः स्वयमेव सौमित्रिरेक्ष्वाके स ब्रह्म स ब्रह्म स ब्रह्म गणेशः गणेशो. २।४ वंशे जायमानो रक्षांसि सर्वाणि स ब्रह्म स हरिः स इन्द्रः स विनिघ्नंश्चातुर्वर्ण्यधर्मान्प्रवर्तयति सङ्कर्षणो. २ कालाग्निरुद्रः गान्धर्वो. २ स भाणकरोत्सैव वागभवत् बृह. १।२।४ सब्रह्माणमेव विवेश, स मानसान् स भाणमकरोत्सववागभवत(मा.पा.) बृ. उ. १।२।४ समपुत्रानसृजत् सुबालो. १३ सभास्थलं स्मशानमिव...कारागृह. स ब्रह्मालकारेणालङ्कतो ब्रह्म विनिर्मुक्त वोरवत्पुत्राप्तबन्धुविद्वान्ब्रह्मैवाभिप्रेति को. त. ११४ भवस्थलं विहाय दूरतो वसेत् ना. प. ७१ स ब्रह्मा स ईशानः (सेन्द्रः) (एवं) स भिक्षुः सौवर्णादीनां नैव सोऽभरः परमः स्वराट् परिग्रहेत [ महो. ११९+ चतुर्वे. ६ स भूतर स भव्यं जिज्ञासकुप्त स ब्रह्मा, स मुक्तिः, साऽतिमुक्तिः बृह. ३।११६ ऋतजारयिष्ठा श्रद्धा सत्यो सब्रह्मा स विष्णुः स इन्द्रः स महस्वान तपसो वरिष्ठा महाना. १७१३ शमनः स सूर्यः स चन्द्रः निरालं.१० स भूतानामधिपतिः १ऐत. ३१७१ स ब्रह्मा स विष्णुः स रुद्रः स स भूतेषु च सर्वात्मा वासुदेवस्तथा इन्द्रः स सर्वे देवाः सर्वाणि स्मृतः भवसं. २०५३ भूगनि शांडि. ३।१।३ स भमिकावानित्युक्तः शेषस्स्वाय सब्रह्मा स विष्णुः स शिवः स इति स्मृतः। विचारनाम्नीमिप्रजापतिः स इन्द्रः सोऽग्निः तरामागतो योगभूमिकाम् मयुप. १३ समभवत् ग. पू. १३ स भूमि विश्वतो (स्पृत्वा) वृत्वास ब्रह्मा स शिवः स हरिः सेन्द्रः ऽत्यतिष्ठदशाङ्गुलम् [ . मं. १०१९०११ सोऽक्षरः परमः स्वराट् [ केव.८+ ना.पू.ता. ३१ [वा.सं.३१।१+श्वेताश्व.३।१४+ चिच्यु. १२१ [कालिको. + मुर्यता. श२ स भूय एवेन्धनयोनिगृह्यः श्वेताश्व. १११३ स ब्रह्मा स शिवः....स्वराट् त स भूतो भ्रियमाणो बिभर्ति चित्यु. १४१ रसानश्चतुर्थ पादं जानीयाद्यो स भो ३ इति प्रतिशुश्राव बृह. ६।२।१ जानीते सोऽमृतत्वं गच्छति नृ. पू. ११४ सम मात्मा न संशयः ते. बि. ५।१२ स ब्रह्मा सहरिः सेन्द्रः स काला सम मात्मेति विद्यात् को. त. १९ निरुद्रः स चन्द्रमाः स नक्षत्राणि समलपता द्यावापृथिवी समकल्पेतां स चराचरात्मकं जगत् गान्धों . २ वायुश्चाकाशं च समकल्पन्तासनीति हि विज्ञेय ऋषिद्ध मापश्च तेजश्च तेषार सत्य मयो महान् कौ. त. १७ वर्षर सङ्कल्पते छांदो. ४२ सबूयात्प्राणा वसव इदं मे समप्रं प्रविलीयते भ.गी. ४२३ प्रातस्सवनम् छांदो. ३।१६।२ समग्रीवशिरोकायः संवृतास्यः सयायावान् वा भयमाकाश सुनिश्चला जा. द. ५/५ स्तावानेषः छांदो. ८।११३ (विद्वान् ) समग्रीवशिरोनासाप. सध्यानास्य जरयतज्जीति, न हाभ्रूमध्ये शशभृद्विम्बं पश्यत् __ शांडि. १।५।२ वधेनास्य इन्यते छांदो. ८।१५ (तद्यथा-)समजनवता पूर्णरवेण स भगवान् युगसन्धिकाले स्पेन (समाहितेन) रथेन यं काम रूपेण युगे युगे तेनैव जाय कामयते समभ्य भुते... संहितो. १६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384