________________
६३२
सद्योजाता.
उपनिषद्वाक्यमहाकोशः
सन्तुष्टो
सद्योजातादाह्मणाः सम्बभूवुः सि. शि. ९ स निर्गुणः स निरहङ्कारः स सद्योजातेन वै पादान् सर्वाङ्ग
निर्विकल्पः स निरीहः स प्रणवेन तु[बृ. जा. ३।३२+ ४१
निर्विकार:...
गणेशो, २४ सदूपत्वं सदा मम
वराहो. ३।९ स निर्देष्टुमशक्यो यो वेदवाक्यैसद्रूपया माययोत्पादिताः काम
रगम्यत: । यस्य किश्चिदहि. क्रोधादयो गुणाः संसारोत्पत्ति
नास्ति किश्चिदन्तः कियन्नच ते. बि. ५/९ प्रयोजका भवन्ति सामर. १०२ स निश्चयेन योक्तव्यः
भ.गी. ६२३ सद्रूपं परमं ब्रह्म त्रिपरिच्छेद
: स निष्कर्ममार्गीयो भवति सामर. ९८ वर्जितम्
कठरु.३० स नैव व्यभवत् , स शौद्रं वर्णसद्वाऽसद्वा स्थितिर्वापि यस्य
मसृजत
बृह. ११४१३ नास्ति क्षराक्षरम्
ते. बि. ६।११ स नैव व्यभवत् , स विशमसृजत बृह. १२४१२ सद्वैतमनिर्वाच्यं ब्रह्म
त्रि.म.ना. १३ स नैव व्यभवच्छ्रेयोरूपममृजत .४. १२४।१४ स द्वितीयमैच्छत्
बृह. २४।३ स नोत्तस्थौ, तं पाणिनापेषं सदृत्तमिव सर्वे देवास्तं सेवन्ते । त्रि.म.ना. ८७
बोधयाञ्चकार
बृह. २।१।१५
स नो बन्धुर्जनिता स विधाता स ध्यातपूर्वामुखो भूत्वा भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदः। चतुर्वे. १
धामानि वेद भुवनानि विश्वा महाना. २।५ स न इन्द्रः कामवरं ददातु चित्त्यु. ११३८
स नो बुद्धथा शुभया संयुनक्तु [श्वेता. ४.१+४|१२ सनत्सुजातादिसनातनाद्यैरीड्यो
स नो भूतो यो वाऽमृतात्मा महेशो भगवानादिदेवः
शरभो. २०
सुपुष्टिमस्मत्पितरं पवित्रं स
नोऽस्तु भूत्यैकमलं परायस्वाहा पारमा. ९/९ सन दह्यतेऽथ मुच्यते
छांदो. ६।१६।२
स नो मुञ्चतु दुरितादवद्यात् सहवे. ९ स न साधुना कर्मणा भूयान् , नो
स नो मृत्योस्त्रायतां पावर हंसो एवासाधुना कनीयान्
बृह. ४॥४॥२२
...ज्योग्जीवा जरामशीमहि महाना. १३१९ स नः पर्षदतिदुर्गाणि विश्वा क्षामद्देवो मतिदुरितात्यग्निः
स नो हि मायया जन्म युज्यते महाना. ६।१७ । न तु तत्त्वतः
मद्वैत. २७ स नः सुवः संशिशाधि
महाना. ६५ सन्तत: शिलाभिस्तु लम्बत्यासनातनस्त्वं पुरुषो मतो मे भ.गी. ११।१८ कोशसन्निभम् । तस्यान्ते सुषिरर स नारमतैकः स आत्मानम
- सूक्ष्म तस्मिन्सर्वे प्रतिष्ठितम् महाना. ९८ भिध्यायन बह्वीः प्रजा असृजत् मैत्रा. २१६ सन्तमेनं सतो विदः
तेत्ति. २६ स नारायणो भवतीत्युपनिषत् त्रि.म.ना. २।९ सन्ति पत्राः सबहवो दरिद्राणाम. स नारायणो विराट्पुरुषो भवति । ना.उ.ता. ३१ निच्छताम नास्ति पुत्रः समृद्धानां स नाराशरसीरधीते स
विचित्रं विधिचेष्टितम
भवसं. २१२ प्रणवमधीते ग. शो. ५।४ सन्तिष्ठेभियमेन
लिङ्गोप.१ स निधीनां त्वं निधिपतिः
ग. शो. २।१
सन्तीन्द्रियाणि सन्त्या ...योगो स निन्दामर्षसहिष्णः । स पडूमि
न च नास्ति रुक
मायुर्वे. ३ वर्जितः प. हं. प. ११ सन्तुष्ट इति कथ्यते
महो.४.३६,३७ स नियच्छति मधुकरः श्वेव
सन्तुष्टः सततं योगी
भ.गी. १२।१४ विकर्मकः
पेरन, १ : सन्तुष्टो येन केनचित
भ.गी. १२।१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org