________________
६३१
=
हेतुकीम्
सदाशिवः
उपनिषवाक्यमहाकोशः सद्योजाता(मय) सदाशिवः संहारकाले
स देवानां निधनमनिधनम् ब्रह्मो. १ संहारं कृत्वा संहाराक्षं
सदैकरसरूपोस्मिसदाचिन्मात्रविग्रहः ते. वि. ३७ मुकुलीकरोति
रु. जा. ४४ सदैवात्मा विशुद्धोऽस्मि
यो. शि. ४२० सदाशिवाय विद्महे सहस्राक्षाय
सदैवानुज्ञेकरसो अयमोङ्कारः, नृसिंहो. ८५ धीमहि। तन्नः साम्बः प्रचोदयात् वनदु. १४१ सदोज्वलोऽविद्यातत्कार्यहीन: सदाशिवोऽई, परमप्रकतिरहम्
स्वात्मबन्ध-(रहितः)-हरः सदाऽसङ्गस्वरूपोऽस्मि निर्विकारो.
[गणेशो.१।४+नृसिंहो. २८+ रामो. २।४ ऽमव्ययः
ते. बि. ३१६
सदोपनिषदं विद्यामभ्यसेन्मुक्तिसदा सचिन्मयोऽस्म्यहम मैत्रे. ३१६
ना. प. ३१७२ सवासन्तोषो विसर्जनम् मात्मपू. १ सदोषमपि न त्यजेत्
भ.गी. १८१४८ सदा समाधि कुर्वीत हंसमन्त्र
। सद्रुसमीपे सकलविद्यापरिश्रमझो __ मनुस्मरन्
ब्र. वि. ६५
भूत्वा... ब्रह्मचर्य समाप्य सदा साक्षिस्वरूपत्वाच्छिव एवास्मि
गृही भवेत्
प. ह. प. १ केवलः । इति श्री मुनिश्रेष्ठ
सद्धनं चिद्धनं नित्यमानन्दघनस समाधिरिहोच्यते
जा. द. १०५ मव्ययम्
अध्यात्मो. ६१ सदा साङ्गहणेष्टयाऽश्वमेधमन्तं योगं यजते, स महामखो महायोगः मवधू. ६
सद्धीदं सर्व सत्सदिति
नृसिंहो. ७१३
सद्भावभावनादाद्विासनास दिग्भिज्योतिषा भाति च
लयम श्रुते
मध्यात्मो. १३ पति च
छांदो. ३११८१६ ।
सद्भावेन यजं सर्वमुच्छेदस्तेन सदिति प्राणा, तीत्यन्नम् , यमित्य
..नास्ति वै
अ. शां. ५७ सावादित्यः । (तत्सत्यम्)
। सद्भावे साधुभावे वा
भ.गी. १७॥२६ सदित्येतत् स युज्यते
भ.गी. १७१२६
सद्यःकुमारिकारूपैः पाके सिद्धे
. सदित्येवाभिधीयते
भ.गी. १७२७ जगद्भवेत्
ते. किं. ६७९ साशं चेष्टते स्वस्याः
भ. गी. ३३३३ , सद्योजातमुत जहात्येषः
चिच्यु. १४१ सदृशं त्रिषु लिनेषु सर्वासु च
सद्योजातशिशुज्ञानं विभक्तिषु । वचनेषु च सर्वेषु
म. पू. ३१६
सद्योजातं प्रपद्यामि सद्योजाताय या व्येति तव्ययम् २ प्रणवो. १५
वै नमो नमः [महाना.१०॥४+त. भा. १०४३३१ सदेतद्राधिका गान्धीति राधिको. ५
सद्योजातं मही पूषा रमा ब्रह्मा सदेव पुरस्तात् सिद्धं हिब्रह्म नृसिंहो. ९६
त्रिवृत्स्वरः सदेव समः स मुनिसमः स
सद्योजाता तु या कन्या भोगनागसमः
गणेशो. ५।४ सदेव सोम्येदमम मासीत्
__ योग्या भवेजगत्
ते. बि. ६९१ [छां. स. ६।२।१+ पैङ्गलो. १११
सद्योजातात्पृथिवी
बृ. जा. ११५ स देवानपि गच्छति स ऊर्ज
सद्योजातादिपञ्चब्रह्ममत्रैः परिगृह्य मुपजीवति
बृह. १२५२
...रेखाः प्रकुर्वीत ___ का. रुद्रो. २ सदेवानपि यच्छति स ऊर्म
सद्योजातादिपथब्रह्ममत्रैर्भस्म मुपजीवति
बृह. १२५१ सप...रेखाः प्रकुर्वीत आबास्यु.६ स देवानाकर्षयति, स यक्षाना
सद्योजातादिभिर्मचैनमस्कृत्य पुनः कर्षयति, स नागानाकर्षयति,
पुनः। प्रदक्षिणत्रयं कृत्वा स प्रहानाकर्षयति
शिवरूपमिति स्फुटम्
१ बिल्यो. ८
न. ३.५१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org