________________
सत्संसर्गः
विंशतिवत्सरं तीर्त्वा... साधनचतुष्टयसम्पन्नः सन्यस्तुमर्हति [ स्वर्ग इति च - ] सत्संसर्गः स्वर्गः स दक्षिणतः स उत्तरतः स एवेद सर्वम्
सदसचामृतं च यत् सदसचाहमर्जुन सदसत्फलमयैर्हि पाशैः पशुवि बद्धं सदसत्सदसद्वापि न किञ्चिद्वस्तु
जायते सदसद्भदहनोऽस्मि सङ्कल्परहितो
ऽस्म्यहम् सदसद्यो निजन्मसु
सदसद्वरेण्यं परं विज्ञानाद्यद्वरिपुं
१३०
प्रजानाम्
सदसस्पतिमद्भुतं प्रियमिद्रस्य काम्यम् । सनिं मेघामयासिषम ऋ. मं. १११८/६ + [ +सा. वे. १।१०1१+ सदा मानन्दमयोऽयं लोको वेदविदो यं वदन्ति सदाचारतो भूत्वा द्विजो नित्यमनन्यधीः ॥ मयि सर्वात्मके भावो मत्सामीप्यं भजत्ययम् । सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते सदाचारादखिलदुरितक्षयो भवति सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम्
सदा जनानां हृदये सन्निविष्टः सदा जामवस्थायां सुप्तवद्योऽवतिष्ठति । श्वासोच्छ्रासविद्दीनस्तु निश्चितं मुक्त एव सः सदा तद्भावभावितः सदात्मकत्वविज्ञानदग्धावियादि
वर्मणः । अमुष्य ब्रह्मभूतत्वाद्रह्मणः कुत उद्भवः सदादत्तोऽहमस्मीति प्रत्येतत्संवदंति ये, न ते संसारिणो भवन्ति
Jain Education International
उपनिषद्वाक्यमहाकोशः
ना. प. २/१ निरा. १९
छांदो. ७/२५/१ प्रश्नो. २/५
भ.गी. ९।१९ मैत्रा. ४/२
अ. शां. २२
मैत्रे. ३/७
भ.गी. १३/२२
मुण्ड. २२/१
महाना. २/८+ वा.सं. ३२/१३ तै. आ. १०।१।४
सामर. ५
मुक्तिको ११२२ त्रि.म.ना. ५/४
ते. चिं. ३ श्वेताश्र. ४।१७
अमन. २/५८ भ.गी. ८/६
२ आत्मो. २५
दत्तात्रे. १।१
सदाशिवः
सदादी तिरपारामृतवृत्तिः खानम् सदादीप्तिराचमनीयम् सदानन्दचिन्मात्रमास्मैवा
व्यवहार्य.. ब्रह्मात्मैवात्र होव न विचिकित्स्यमित्यों सत्यं तदेतत्पण्डिता एव पश्यन्ति
सदानन्दघनः परिपूर्ण स्वात्मैक्रूपा देवता
सदानन्दं परमानन्द५ सम शाश्वत सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्र
सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः सदा नादानुसन्धानात् संक्षीणा वासना भवेत् ( तु या ) [ ना. बि. ४९+ सदा बुद्धिमता भाव्यं योगिना
योगसिद्धये
सदाभ्यासे स्थिरीभूते न विधिर्नैव
च क्रमः
सदाऽमस्कमर्घ्यम् [मं. बा. २/५+ सदा योगं समभ्यसेत् सदा रसनया योगी मार्ग न परिसङ्क्रमेत् सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः सदाविचाररूपोऽस्मि निर्विचारों
Sस्मि सोऽस्म्यहम् सदा वेदान्तवाक्यार्थ शृणुयात्सुसमाहितः
सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वययोतिः शुद्धो | बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति
For Private & Personal Use Only
मं. प्रा. २१५
आत्मपू. १
नृसिंहो. ९९
भावनो. ९
गणेशो. ५/६
नृ. पू. ५/१६
यो. शि. ६/७१
१ यो. त. ७५
अमन. २/५२
आत्मपू. १ अ. ना. २३
यो. कुं. २।४८
रामो. २/५
मैत्रे, ३।१०
ना. प. ६।२४
हंसो. ११
www.jainelibrary.org