________________
सत्यो नित्यः
उपनिषद्वाक्यमहाकोशः
सत्सम्म
६२९
सत्यो नित्यः सर्वसाक्षी महेशो
सत्त्वनुष्णगुविश्वश्वेदग्नीषोमात्मक नित्यानन्दोनिर्विकल्पोनिराख्यः शरभो. २१ जगत्
रा. पू. ४६ सत्योऽसि सिद्धोऽसि सनातनोऽसि
सत्त्वं प्रकृतिजैर्मुक्त
भ.गी.१८४० मुक्तोऽसि मोक्षोऽसिमुदामृतोऽसि ते. बिं. ५।६१
स त्वं प्रियान् प्रियरूपाश्च सत्योऽहं गौरहं गौर्यहमृगई
कामानभिध्यायन्नचिकेतोयजुरहं सामाहमथर्वाङ्गिरसोऽई म.शिरः. १।१ सत्रासाहमवसे जनानां पुरुहूत
ऽत्यस्राक्षीः
कठो. २॥३ __ मृग्मिणं विश्ववेदसम् आ. १०२
सत्त्वं भवति भारत
भ.गी. १४।१० स त्रेधात्मानं व्यकुरुत[बृह.१।२।३+ मैत्रा. ६३ सत्त्वं रजस्तम इति
भ.गी. १४.५ सत्रेधा व्यभजदूर्भुवः स्वरिति ग. पू. १३ सत्त्वं रजस्तम इति अहङ्कारस त्वमग्निं स्वाऱ्यामध्येषि..प्रब्रूहि तं कठो. १११३ । श्चतुर्भुजः
गोपालो. २१२९ स त्वमेव, त्वमेव तत् (ब्रह्म) कैव. १११६ । सत्त्वं रजस्तमश्चैव न गुणास्तं सस्वमाहो रजस्तमः
भ.गी. १७१ ! भजन्ति वै। यश्च सर्वगतः सत्त्वप्रधाना प्रकृतिर्मायेति
साक्षी लोकस्यात्मेति कथ्यते ना. महो. ११ प्रतिपाद्यते
सरस्व. ३८ सत्त्वात्सजायते ज्ञानं
म. गी.१४।१४ सस्वमथास्य पुरुषस्यान्तःशिखो.
सत्त्वात्सम्प्राप्यते मनः । मनसा पीतत्वं ब्राह्मणस्य
परब्र. २
प्राप्यते ह्यात्मा [ मैत्रे. १७+ मैत्रा. ४।३ सस्वमध्ये स्थितोऽच्युतः
मैत्रा. ६३८ सत्त्वादधि महानात्मा महतोसत्त्वरजस्तमांसि च गुणत्रयम् वराहो. १११ ऽव्यक्तमुत्तमम्
कठो. ६७ सस्वरूपपरिप्राप्तचित्तास्ते ज्ञान
सत्त्वानुरूपा सर्वस्य
भ. गी. १७१३ पारगाः। अचित्ता इति
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात कध्यन्ते देहान्ते व्योमरूपिणः स. पू. ४५३
पुनः श्रुतात् । दृष्टश्रुतानुभूतानां सत्त्वशुद्धपैव सत्कर्मनिरतो
स्मरणात्स्मृतिरुच्यते
मायुर्वे. २१ वर्जयत्यसत्
भवसं. ४।९ सत्त्वान्तर्वतिनो देवाः कर्बहकारसत्त्वशुद्धौ ध्रुवा स्मृतिः, स्मृति
चेतनाः
त्रि. प्रा. २१७ लम्मे सर्वप्रथीनां विप्रमोक्षः छांदो. ७२६२
। सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसं. सत्वसमष्टित इन्द्रियपालका
सक्तिनामिका । पदार्थभावना नसृजत्
पैङ्गलो. १२५
षष्ठी सप्तमी तुर्यगा स्मृता महो. ५।२५ सस्त्र रजस्तमश्चेति गुणानेतान प्रचक्षते
ना. महो. १६
। सत्त्वापत्तिस्तुरीया (भूमिका ) वराहो. ४१ सवं वा उद्रेकमासीद्यत्सत्त्व
सत्त्वावशेष एवास्ते पेञ्चमी मुभयोरनुगोप्ता तत्सत्यं सत्यं
भूमिकां गताः
अध्युप. ३६ पदाय सत्याय स्वाहा
सत्त्वेव सोम्येदमन बासीदेकसस्वं सत्त्ववतामहम्
भ.गी. १०३६
मेवाद्वितीयम् (ब्रह्म) छांदो. ६।२।२ सस्त्वं सस्वात्मकं वा रजो रजस
सत्समृद्धं स्वतस्सिद्धं शुद्धं मात्मकस्तमस्तमस आधारः
बुद्धमनोदृशम्
अध्यात्मो. ६३ साकृतं निरीश्वरमीश्वराय स्वाहा पारमा. १०६ सत्सम्प्रदायस्थं...सद्गुरुमासाद्य... सत्वं सुखे सचयति
भ.गी. १४०९ स्वकुलानुरूपामभिमतकन्यां सत्वं स्थावरजङ्गमम्
भ.गी. १३३२७ विवाह...गाईरध्योचितपश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org