Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सविदान
सच्चिदानन्दविग्रह: ( श्रीरामः ) सच्चिदानन्दस्वरूप पर वस्तु भवति [ सुखमिति व-] सच्चिदानन्दस्वरूपं ज्ञात्वाऽऽनन्दरूपा या स्थितिः सैव सुखम् सचिदानन्दस्वरूपं ब्रह्मैव सच्चिदानन्दस्वरूपाय महात्मने... सच्चिदानन्दं स्वप्रकाशं ब्रह्म सच्चिदानन्दात्मकाः स्युर्विष्णो नित्ये प्रकल्पिताः ( तथैव ) सच्चिदानन्दात्मोपासकः सर्वपरिपूर्णाद्वैतपरमानन्दलक्षणे परब्रह्मणि नारायणे मयि सच्चिदानन्दात्मकोऽहमजोऽहं परिपूर्णोऽहमस्मीति प्रविवेश सच्छब्दवाच्यम विद्याशवलं ब्रह्म सच्छन्दः पार्थ युज्यते स छन्दोभिछनो यच्छन्दोभि
६२४
उपनिषद्वाक्यमहाकोशः
Jain Education International
मुक्तिको ११४ ना.पू.वा. १/१
निरा. उ. १७
अद्वयता. ६
ना.उ. ता. २/३ त्रि.म.ना. ११३
ना.पू.ता. ५/७
त्रि.म.ना. ८३ त्रि. बा. १
भ.गी. १७/२६
छन्नस्तस्माच्छन्दांसीत्याचक्षते छादयन्ति ६ वा एनं छन्दांसि स जन्मान्तरितान् पापान्नाशयति स जाग्रत्स्वप्नसुषुप्यवस्थाः प्राप्य घटीयन्त्रवदुद्विमो जातो मृत इव स्थितो भवति स जात
वैङ्गलो. २२६
सादुत जामिशंसात्
ज्यायसःशर सादुत वा कनीयसः सहवे. ३ सजातीयप्रवाह विजातीयति
रस्कृतिः । नियमो हि परानन्दः.. ते. बिं. १११८
सजातीयविशेषविशेषितं निरवयवं
निराधारं निर्विकारं ... शाश्वतं परमं पदं निरतिशयानन्दानन्तडित्पर्वताकारमद्वितीयं स्वयम्प्रकाशमनिशं ज्वलति सजातीयं न मे किश्विद्विजातीयं न मे कचित्
स जातो अत्यरिष्यत [ऋ. मं. + [ वा.सं.३१/५+ [ अथर्व. १९/६/९+ स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति
१ ऐत. १।६।१ रामो- ४|४
त्रि.म.ना. ७/७
ते. बिं. ३।४७ १०/९०१५+
साम. ६।४/७
चिन्त्यु. १२/३
१ ऐत. ३।१३
सञ्ज्ञान
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽमय एव हरन्ति
यत एवेतो यतः सम्भूतो भवति छांदो, ५/९/२
कौ. त. १२
महो. ३|१३
बृह. ६/२/१३
दत्तात्रे. ३०१ यो. शि. १।११ मैत्रे. २१
स जायमान उपजायमानो द्वादश त्रयोदश उपमासः
स जीवति मनो यस्य मननेनोपजीवति
स जीवति यावज्जीवत्यथ यदा म्रियते
स जीवन्मुक्तो भवतीत्याह भगवन्नारायणो ब्रह्माणम्
स जीवः शिव उच्यते
स जीवः केवलः शिवः सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहन्छूर विद्वान् सज्जन्ते गुणकर्मसु
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । सन्दृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतो यदन्यत्
भवसं. २/५५
ज्येष्ठ ज्येष्ठ व्यवधान रहितः (विष्णु) प. हं. प. ११ सभ्वरन्वनमार्गेण शुचौ देशे परिभ्रमन् । वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः ॥ स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् सवारधर्मरहिते मयि स्वप्नो न विद्यते
सञ्चितकर्मणि चित्तसंयमात् पूर्वजातिज्ञानम्
सच्छद्दवाच्यमविद्याशबलं ब्रह्म
सच्छिन्नाध्यायिन आचार्याः पूर्वे बभूवुः 'सज्ञानमनन्तं ब्रा' इत्यादि
वाक्यविचारः सज्ञार्थं तान् ब्रवीमि ते सज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेघा इष्टिर्धृतिर्मतिर्मनीषाजूतिः
For Private & Personal Use Only
महाना. ५।११ भ.गी. ३।२९
कुण्डको ३
वराहो. २/६१
शांडि. ११७/५२
त्रि. बा. १११
२ प्रणवो. १६
मठाना. ७ भ.गी. ११७
www.jainelibrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384