________________
सविदान
सच्चिदानन्दविग्रह: ( श्रीरामः ) सच्चिदानन्दस्वरूप पर वस्तु भवति [ सुखमिति व-] सच्चिदानन्दस्वरूपं ज्ञात्वाऽऽनन्दरूपा या स्थितिः सैव सुखम् सचिदानन्दस्वरूपं ब्रह्मैव सच्चिदानन्दस्वरूपाय महात्मने... सच्चिदानन्दं स्वप्रकाशं ब्रह्म सच्चिदानन्दात्मकाः स्युर्विष्णो नित्ये प्रकल्पिताः ( तथैव ) सच्चिदानन्दात्मोपासकः सर्वपरिपूर्णाद्वैतपरमानन्दलक्षणे परब्रह्मणि नारायणे मयि सच्चिदानन्दात्मकोऽहमजोऽहं परिपूर्णोऽहमस्मीति प्रविवेश सच्छब्दवाच्यम विद्याशवलं ब्रह्म सच्छन्दः पार्थ युज्यते स छन्दोभिछनो यच्छन्दोभि
६२४
उपनिषद्वाक्यमहाकोशः
Jain Education International
मुक्तिको ११४ ना.पू.वा. १/१
निरा. उ. १७
अद्वयता. ६
ना.उ. ता. २/३ त्रि.म.ना. ११३
ना.पू.ता. ५/७
त्रि.म.ना. ८३ त्रि. बा. १
भ.गी. १७/२६
छन्नस्तस्माच्छन्दांसीत्याचक्षते छादयन्ति ६ वा एनं छन्दांसि स जन्मान्तरितान् पापान्नाशयति स जाग्रत्स्वप्नसुषुप्यवस्थाः प्राप्य घटीयन्त्रवदुद्विमो जातो मृत इव स्थितो भवति स जात
वैङ्गलो. २२६
सादुत जामिशंसात्
ज्यायसःशर सादुत वा कनीयसः सहवे. ३ सजातीयप्रवाह विजातीयति
रस्कृतिः । नियमो हि परानन्दः.. ते. बिं. १११८
सजातीयविशेषविशेषितं निरवयवं
निराधारं निर्विकारं ... शाश्वतं परमं पदं निरतिशयानन्दानन्तडित्पर्वताकारमद्वितीयं स्वयम्प्रकाशमनिशं ज्वलति सजातीयं न मे किश्विद्विजातीयं न मे कचित्
स जातो अत्यरिष्यत [ऋ. मं. + [ वा.सं.३१/५+ [ अथर्व. १९/६/९+ स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति
१ ऐत. १।६।१ रामो- ४|४
त्रि.म.ना. ७/७
ते. बिं. ३।४७ १०/९०१५+
साम. ६।४/७
चिन्त्यु. १२/३
१ ऐत. ३।१३
सञ्ज्ञान
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽमय एव हरन्ति
यत एवेतो यतः सम्भूतो भवति छांदो, ५/९/२
कौ. त. १२
महो. ३|१३
बृह. ६/२/१३
दत्तात्रे. ३०१ यो. शि. १।११ मैत्रे. २१
स जायमान उपजायमानो द्वादश त्रयोदश उपमासः
स जीवति मनो यस्य मननेनोपजीवति
स जीवति यावज्जीवत्यथ यदा म्रियते
स जीवन्मुक्तो भवतीत्याह भगवन्नारायणो ब्रह्माणम्
स जीवः शिव उच्यते
स जीवः केवलः शिवः सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहन्छूर विद्वान् सज्जन्ते गुणकर्मसु
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । सन्दृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतो यदन्यत्
भवसं. २/५५
ज्येष्ठ ज्येष्ठ व्यवधान रहितः (विष्णु) प. हं. प. ११ सभ्वरन्वनमार्गेण शुचौ देशे परिभ्रमन् । वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः ॥ स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् सवारधर्मरहिते मयि स्वप्नो न विद्यते
सञ्चितकर्मणि चित्तसंयमात् पूर्वजातिज्ञानम्
सच्छद्दवाच्यमविद्याशबलं ब्रह्म
सच्छिन्नाध्यायिन आचार्याः पूर्वे बभूवुः 'सज्ञानमनन्तं ब्रा' इत्यादि
वाक्यविचारः सज्ञार्थं तान् ब्रवीमि ते सज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेघा इष्टिर्धृतिर्मतिर्मनीषाजूतिः
For Private & Personal Use Only
महाना. ५।११ भ.गी. ३।२९
कुण्डको ३
वराहो. २/६१
शांडि. ११७/५२
त्रि. बा. १११
२ प्रणवो. १६
मठाना. ७ भ.गी. ११७
www.jainelibrary.org