Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सत्यम
सत्यमभवत्, यदिदं किभ्व सत्यमवादिषं, तन्मामवीत् सत्यमविनाशि । अविनाशि नाम
सत्यमिति सत्यवचा राथीवरः सत्यमीशानं ज्ञानमानन्दमद्वयम् सत्यमृद्धं स्वतम्सिद्धं शुद्धंबुद्धमनोदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किश्वन
उपनिषद्वाक्यमहाकोशः
देशकालवस्तु निमित्तेषु विन
श्यत्तु यनविनश्यति तदविनाशि सर्वसारो. ६ सत्यम स्किर्तव्यमकर्तव्य मौदासीन्य
भावनो. ६
नित्यात्मविलापनहोम: सत्यानन्दरूपोऽहं चिद्वनानन्द
विग्रहः । अहमेव परानन्दः सत्यमिति सत्यलोक:
तैत्ति. २/६
तैत्ति. १।१२
Jain Education International
ते. बिं. ६/५९ गायत्री. २
तैत्ति. ११९/१
जा. द. ९१३
मध्यात्मों. ६३
सत्यमेकं ललिताख्यं वस्तु तदद्वितीयमखण्डायै परं ब्रह्म
बह्वृचो. ३
सत्यमेव जयते, नानृतं; सत्येन पन्था विततो देवयानः
मुण्ड. ३/१/६
सत्यमेव परंब्रह्म, सत्यंज्ञानमनन्तं ब्रह्म त्रि.म.ना. ३।३ सत्यमों सत्यमों सत्यपोम् अ. शिरः. ३।१६ सत्यवाति तत्सर्वे रज्जुसर्पवदा
स्थितम् । तदेतदक्षरं सत्यं सद्विज्ञाय विमुच्यते सत्यवाक्छुचिरद्रोही... स्थिरमति
रुद्रह. ३४
नृतवादी गिरिकन्दरेषु वसेत् ना. प. ७/२ सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्ट
देहावशिष्टो वसेत् ( यतिः ) सत्यविज्ञानमात्रोऽहं सन्मात्रा
नन्दवानहम्
सत्यसङ्कल्प आत्मारामः कालत्रयाबाधितनिजस्वरूपः
सत्यसङ्कल्पः सत्यकामः सत्यसिद्धयोगो मठः
ना. प. ६।१
ते. बि. ३।४१
त्रि. म. ना. १/५ मैत्रा. ७७ निर्वाणो. ३
सत्यस्य सत्यमनु चत्र युज्यते तत्र देवाः सर्व एकं भवन्ति सत्यस्य सत्यम् [ बृह. २/१/२० + सत्यस्यात्मा विद्युत व्यात्मा तेजस
मात्मेति वा इमेतमुपास इति कौ. त. ४।१७
१ ऐत. ३।८।१ मैत्रा. ६३२
सत्यहविरध्वर्युः
सत्यं च नारायणः
सत्यं चानृतं च
सत्यं व
[छांदो. १/२/३+७/२/१+७/६ सत्यं च स्वाध्यायप्रवचने च सत्यं ज्ञानमनन्तमानन्दं सर्वोपाधिविनिर्मुक्तं कटकमुकुटापरहित सुवर्णघनव द्विज्ञानचिन्मात्रस्वभावात्मा यदा भासते तदा त्वंपदार्थः सत्यं ज्ञानमनन्तं च... वेदान्तश्रवणं [ जा. द. २/९+ सत्यं ज्ञानमनन्तं ब्रह्म
[ सर्वसारो. ६+ना. उ. १५
सत्यं ज्ञानमनन्तम्
सत्यं ज्ञानमनन्तं मत्परं ब्रह्माह
सत्यं रसः स्वादुतमो रसानाम् सत्यं वद, धर्म चर, स्वाध्याया
मेव तत्
सत्यं ज्ञानमनन्तं हि यज्ज्ञात्वाऽमृतमश्रुते
सत्यं ज्ञानं सच्चिदानन्दरूपं ध्यायेदेवं तन्मही भ्राजमानम् सत्यं तदेतत्पण्डिता एव पश्यन्ति सत्यः तु पञ्चमे मासे परं ब्रह्म चतुर्थके सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञासे सत्यं नाम मनोवाक्कायकर्मभिर्भूतहितयथार्थाभिभाषणम् सत्यं परं पर५ सत्य - सत्येन न सुवर्गालोका यवन्ते कदाचन सत्यं प्राणो हंसः शास्ताऽच्युतो विष्णुर्नारायणः
सत्यं प्रियहितं च यत् सत्यं ब्रह्म प्रभुर्हि सः सत्यं ब्रह्मेति सत्य होव ब्रह्म
न्मा प्रमदः सत्यं वदन्त्यनृतमुद्वहन्ति क्षीरं पिबन्ति मधु ते पिबन्ति । सोमं
For Private & Personal Use Only
६२७
चिन्यु. ५/१ ना.उ. ता. ११५ तैत्ति. २६+
तैत्ति. १/९/१+
सर्वसारो. ६
दर्शनो. १/३२
तैत्ति. २।१।१ त्रि.म.ना. ३।३ गान्धर्वो १
वराहो. ३१२
गान्धर्वो ४
शु. र. ३१५ नृसिंहो. ९/९ मृत्युलां. ३
छांदो. ७/१६।१
शांडि. १|१|३
महाना. १६।१२
मैत्रा. ७७७ भ.गी. १७/१५
ते. बिं. ६।३५
बृह. ५/४११
इतिहा. ४४
तैत्ति. १|११|१
www.jainelibrary.org

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384