Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
१२६
सतोऽस
सवोऽसत्ता स्थिता मूर्ध्नि रम्याणां रम्यता । सुखानां मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् सतो ह्येष रसः सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणां मोक्षेच्छा जायते पैङ्गलो. २/९
सत्कर्मपरिपाकात्तुस्वविकारं चिकीर्षति । कोऽहं कथमयं दोषः संसाराख्य उपागतः सत्कारमान पूजार्थ सत्कुलभवोपनीतः सम्यगुपनयन
पूर्वकं ... शान्तो दान्तः सन्यासी..... देहत्यागं करोति स मुक्तो भवति सत्ता ब्रह्म न चापरा सत्तामात्रप्रकाशैकप्रकाशं भावनाति
गम् (परमात्मानं ध्यायेत् ) सत्तामात्रस्वरूपोऽहं शुद्धमोक्ष
स्वरूपवान् सतामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा । एकमेवाद्वयं ब्रह्म सतामात्रं हीदं सर्व सदेव
पुरस्तात्सद्धम्
सत्ता सर्वपदार्थानां नान्या 'संवेदनाहते
उपनिषद्वाक्यमहाकोशः
Jain Education International
महो. ६।२४ बृ. उ. २।३।४
योगकुं. ३१२८ भ.गी. १७/१८ |
ना. प. ११
पा. ब्र. ४९
मैत्रे. ११४
d. बि. ३।३०
गोपालो. २०१४
नृसिंहो. ९/६
महो. ५१४७
सच्चा सामान्यकोटिस्थेद्रागित्येव पदे यदि । पौरुषेण प्रयत्नेन 1 बळात्सन्त्यज्य वासनाम् ॥ स्थिति बध्नासि तत्वज्ञ क्षणमदक्षयात्मिकाम् | क्षणेऽस्मि
भेव तत्साधु पदमासादयश्यलम् म. ४।७४ सत्तासामान्यपर्यन्ते यत्तत्कलन
योज्झितम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परानन्दी तिष्ठापूरितदिग्भरः सचासामान्यरूपे वा करोषि
स्थितिमादरात् । तत्किवि
दधिकेनेह यत्नेनानोषि तत्पदम् म. पू. ४७६
प. पू. ४/६८
प. पू. ४।६७
सत्यभूय
सत्तु व्यापकतयाऽस्ति, तेजोमयी चित्
मत्परानन्दरूपोऽस्मि चित्परानन्द
मस्म्यहम् सत्पुण्डरीकमयनं मेघाभं वैद्युताम्बरम् !.. चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः सत्यकामः सत्यसङ्कल्पः ( आत्मा ) सोऽन्वेष्टव्यः [ छांदो. ८/१/५ + सत्यकामोऽगुणो ह्येष बृहद्धामा -
ऽयमीश्वरः सत्यकामोहजाबालोजाबालां... (मा.) सत्यकामो ह जाबालो जबालां मातरमामंत्रयाच्चक्रे ब्रह्मचर्य भवति विवत्स्यामि किं गोत्रोऽहमस्मीति सत्यचिद्धनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् । यत्पदं विमलमद्वयं शिवं तत्सदाऽहमिति मौनमाश्रय सत्यज्ञानं सात्त्विकम्, धर्मज्ञानं राजसम् तिमिरान्धं तामसम् सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् | ब्रह्मानन्दं सदा पश्यकथं वध्येत कर्मणा सत्यज्ञानानन्दं परिपूर्ण सनातनमेकमेवाद्वितीयं ब्रह्म सत्यज्ञानानन्दानन्तस्वरूपं
( आत्मानमपरोक्षीकृत्य ) सत्यज्ञाने निवध्यन्ते पुरुषाः पाश
बन्धनैः । मद्भावाच विमुच्यन्ते ज्ञानिनः पाशपखरात् सत्यत्वमस्ति चेत्किच्चिदसत्यं न च सम्भवेत्
सत्यत्वेन जगज्ञानं संसारस्य प्रवर्तकम् सत्यभामा घरेति वै
सत्यभूयमेव भवति नैनं विद्वास
मनृत हिनस्ति
For Private & Personal Use Only
सामर. ९७
ते. बिं. ३१८
गो. पू. १५
७/१, ३
२ देव्यु. २६ छांदो. ४|४|१
छांदो. ४|४|१
वराहो. ३१६
शारीरको ९
वराहो. २।१६
पैङ्गलो. १।१
वज्रसू. उ. ९
शिवो. १११३
ते. बिं. ५/२२
२ आत्मो. ४ कृष्णो. १५
बृह. ५/५/१
www.jainelibrary.org

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384