________________
१२६
सतोऽस
सवोऽसत्ता स्थिता मूर्ध्नि रम्याणां रम्यता । सुखानां मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् सतो ह्येष रसः सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणां मोक्षेच्छा जायते पैङ्गलो. २/९
सत्कर्मपरिपाकात्तुस्वविकारं चिकीर्षति । कोऽहं कथमयं दोषः संसाराख्य उपागतः सत्कारमान पूजार्थ सत्कुलभवोपनीतः सम्यगुपनयन
पूर्वकं ... शान्तो दान्तः सन्यासी..... देहत्यागं करोति स मुक्तो भवति सत्ता ब्रह्म न चापरा सत्तामात्रप्रकाशैकप्रकाशं भावनाति
गम् (परमात्मानं ध्यायेत् ) सत्तामात्रस्वरूपोऽहं शुद्धमोक्ष
स्वरूपवान् सतामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा । एकमेवाद्वयं ब्रह्म सतामात्रं हीदं सर्व सदेव
पुरस्तात्सद्धम्
सत्ता सर्वपदार्थानां नान्या 'संवेदनाहते
उपनिषद्वाक्यमहाकोशः
Jain Education International
महो. ६।२४ बृ. उ. २।३।४
योगकुं. ३१२८ भ.गी. १७/१८ |
ना. प. ११
पा. ब्र. ४९
मैत्रे. ११४
d. बि. ३।३०
गोपालो. २०१४
नृसिंहो. ९/६
महो. ५१४७
सच्चा सामान्यकोटिस्थेद्रागित्येव पदे यदि । पौरुषेण प्रयत्नेन 1 बळात्सन्त्यज्य वासनाम् ॥ स्थिति बध्नासि तत्वज्ञ क्षणमदक्षयात्मिकाम् | क्षणेऽस्मि
भेव तत्साधु पदमासादयश्यलम् म. ४।७४ सत्तासामान्यपर्यन्ते यत्तत्कलन
योज्झितम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परानन्दी तिष्ठापूरितदिग्भरः सचासामान्यरूपे वा करोषि
स्थितिमादरात् । तत्किवि
दधिकेनेह यत्नेनानोषि तत्पदम् म. पू. ४७६
प. पू. ४/६८
प. पू. ४।६७
सत्यभूय
सत्तु व्यापकतयाऽस्ति, तेजोमयी चित्
मत्परानन्दरूपोऽस्मि चित्परानन्द
मस्म्यहम् सत्पुण्डरीकमयनं मेघाभं वैद्युताम्बरम् !.. चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः सत्यकामः सत्यसङ्कल्पः ( आत्मा ) सोऽन्वेष्टव्यः [ छांदो. ८/१/५ + सत्यकामोऽगुणो ह्येष बृहद्धामा -
ऽयमीश्वरः सत्यकामोहजाबालोजाबालां... (मा.) सत्यकामो ह जाबालो जबालां मातरमामंत्रयाच्चक्रे ब्रह्मचर्य भवति विवत्स्यामि किं गोत्रोऽहमस्मीति सत्यचिद्धनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् । यत्पदं विमलमद्वयं शिवं तत्सदाऽहमिति मौनमाश्रय सत्यज्ञानं सात्त्विकम्, धर्मज्ञानं राजसम् तिमिरान्धं तामसम् सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् | ब्रह्मानन्दं सदा पश्यकथं वध्येत कर्मणा सत्यज्ञानानन्दं परिपूर्ण सनातनमेकमेवाद्वितीयं ब्रह्म सत्यज्ञानानन्दानन्तस्वरूपं
( आत्मानमपरोक्षीकृत्य ) सत्यज्ञाने निवध्यन्ते पुरुषाः पाश
बन्धनैः । मद्भावाच विमुच्यन्ते ज्ञानिनः पाशपखरात् सत्यत्वमस्ति चेत्किच्चिदसत्यं न च सम्भवेत्
सत्यत्वेन जगज्ञानं संसारस्य प्रवर्तकम् सत्यभामा घरेति वै
सत्यभूयमेव भवति नैनं विद्वास
मनृत हिनस्ति
For Private & Personal Use Only
सामर. ९७
ते. बिं. ३१८
गो. पू. १५
७/१, ३
२ देव्यु. २६ छांदो. ४|४|१
छांदो. ४|४|१
वराहो. ३१६
शारीरको ९
वराहो. २।१६
पैङ्गलो. १।१
वज्रसू. उ. ९
शिवो. १११३
ते. बिं. ५/२२
२ आत्मो. ४ कृष्णो. १५
बृह. ५/५/१
www.jainelibrary.org